त्वङ्ग् + णिच् धातुरूपाणि - त्वगिँ गत्यर्थः त्वगिँ कम्पने च - भ्वादिः - लुङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अतत्वङ्गत् / अतत्वङ्गद्
अतत्वङ्गताम्
अतत्वङ्गन्
मध्यम
अतत्वङ्गः
अतत्वङ्गतम्
अतत्वङ्गत
उत्तम
अतत्वङ्गम्
अतत्वङ्गाव
अतत्वङ्गाम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अतत्वङ्गत
अतत्वङ्गेताम्
अतत्वङ्गन्त
मध्यम
अतत्वङ्गथाः
अतत्वङ्गेथाम्
अतत्वङ्गध्वम्
उत्तम
अतत्वङ्गे
अतत्वङ्गावहि
अतत्वङ्गामहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अत्वङ्गि
अत्वङ्गिषाताम् / अत्वङ्गयिषाताम्
अत्वङ्गिषत / अत्वङ्गयिषत
मध्यम
अत्वङ्गिष्ठाः / अत्वङ्गयिष्ठाः
अत्वङ्गिषाथाम् / अत्वङ्गयिषाथाम्
अत्वङ्गिढ्वम् / अत्वङ्गयिढ्वम् / अत्वङ्गयिध्वम्
उत्तम
अत्वङ्गिषि / अत्वङ्गयिषि
अत्वङ्गिष्वहि / अत्वङ्गयिष्वहि
अत्वङ्गिष्महि / अत्वङ्गयिष्महि
 


सनादि प्रत्ययाः

उपसर्गाः