त्रिङ्ख् + सन् धातुरूपाणि - त्रिखिँ गत्यर्थः इत्यपि केचित् - भ्वादिः - आशीर्लिङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
तित्रिङ्खिष्यात् / तित्रिङ्खिष्याद्
तित्रिङ्खिष्यास्ताम्
तित्रिङ्खिष्यासुः
मध्यम
तित्रिङ्खिष्याः
तित्रिङ्खिष्यास्तम्
तित्रिङ्खिष्यास्त
उत्तम
तित्रिङ्खिष्यासम्
तित्रिङ्खिष्यास्व
तित्रिङ्खिष्यास्म
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
तित्रिङ्खिषिषीष्ट
तित्रिङ्खिषिषीयास्ताम्
तित्रिङ्खिषिषीरन्
मध्यम
तित्रिङ्खिषिषीष्ठाः
तित्रिङ्खिषिषीयास्थाम्
तित्रिङ्खिषिषीध्वम्
उत्तम
तित्रिङ्खिषिषीय
तित्रिङ्खिषिषीवहि
तित्रिङ्खिषिषीमहि
 


सनादि प्रत्ययाः

उपसर्गाः