त्रिङ्ख् + णिच्+सन् धातुरूपाणि - त्रिखिँ गत्यर्थः इत्यपि केचित् - भ्वादिः - आशीर्लिङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
तित्रिङ्खयिष्यात् / तित्रिङ्खयिष्याद्
तित्रिङ्खयिष्यास्ताम्
तित्रिङ्खयिष्यासुः
मध्यम
तित्रिङ्खयिष्याः
तित्रिङ्खयिष्यास्तम्
तित्रिङ्खयिष्यास्त
उत्तम
तित्रिङ्खयिष्यासम्
तित्रिङ्खयिष्यास्व
तित्रिङ्खयिष्यास्म
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
तित्रिङ्खयिषिषीष्ट
तित्रिङ्खयिषिषीयास्ताम्
तित्रिङ्खयिषिषीरन्
मध्यम
तित्रिङ्खयिषिषीष्ठाः
तित्रिङ्खयिषिषीयास्थाम्
तित्रिङ्खयिषिषीध्वम्
उत्तम
तित्रिङ्खयिषिषीय
तित्रिङ्खयिषिषीवहि
तित्रिङ्खयिषिषीमहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
तित्रिङ्खयिषिषीष्ट
तित्रिङ्खयिषिषीयास्ताम्
तित्रिङ्खयिषिषीरन्
मध्यम
तित्रिङ्खयिषिषीष्ठाः
तित्रिङ्खयिषिषीयास्थाम्
तित्रिङ्खयिषिषीध्वम्
उत्तम
तित्रिङ्खयिषिषीय
तित्रिङ्खयिषिषीवहि
तित्रिङ्खयिषिषीमहि
 


सनादि प्रत्ययाः

उपसर्गाः