त्रङ्ग् + यङ् धातुरूपाणि - त्रगिँ गत्यर्थः - भ्वादिः - लृङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अतात्रङ्गिष्यत
अतात्रङ्गिष्येताम्
अतात्रङ्गिष्यन्त
मध्यम
अतात्रङ्गिष्यथाः
अतात्रङ्गिष्येथाम्
अतात्रङ्गिष्यध्वम्
उत्तम
अतात्रङ्गिष्ये
अतात्रङ्गिष्यावहि
अतात्रङ्गिष्यामहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अतात्रङ्गिष्यत
अतात्रङ्गिष्येताम्
अतात्रङ्गिष्यन्त
मध्यम
अतात्रङ्गिष्यथाः
अतात्रङ्गिष्येथाम्
अतात्रङ्गिष्यध्वम्
उत्तम
अतात्रङ्गिष्ये
अतात्रङ्गिष्यावहि
अतात्रङ्गिष्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः