त्रङ्ग् + णिच्+सन् धातुरूपाणि - त्रगिँ गत्यर्थः - भ्वादिः - लृङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अतित्रङ्गयिषिष्यत् / अतित्रङ्गयिषिष्यद्
अतित्रङ्गयिषिष्यताम्
अतित्रङ्गयिषिष्यन्
मध्यम
अतित्रङ्गयिषिष्यः
अतित्रङ्गयिषिष्यतम्
अतित्रङ्गयिषिष्यत
उत्तम
अतित्रङ्गयिषिष्यम्
अतित्रङ्गयिषिष्याव
अतित्रङ्गयिषिष्याम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अतित्रङ्गयिषिष्यत
अतित्रङ्गयिषिष्येताम्
अतित्रङ्गयिषिष्यन्त
मध्यम
अतित्रङ्गयिषिष्यथाः
अतित्रङ्गयिषिष्येथाम्
अतित्रङ्गयिषिष्यध्वम्
उत्तम
अतित्रङ्गयिषिष्ये
अतित्रङ्गयिषिष्यावहि
अतित्रङ्गयिषिष्यामहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अतित्रङ्गयिषिष्यत
अतित्रङ्गयिषिष्येताम्
अतित्रङ्गयिषिष्यन्त
मध्यम
अतित्रङ्गयिषिष्यथाः
अतित्रङ्गयिषिष्येथाम्
अतित्रङ्गयिषिष्यध्वम्
उत्तम
अतित्रङ्गयिषिष्ये
अतित्रङ्गयिषिष्यावहि
अतित्रङ्गयिषिष्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः