त्रख् + यङ्लुक् धातुरूपाणि - त्रखँ गत्यर्थः इत्यपि केचित् - भ्वादिः - लङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अतात्रखीत् / अतात्रखीद् / अतात्रक् / अतात्रग्
अतात्रक्ताम्
अतात्रखुः
मध्यम
अतात्रखीः / अतात्रक् / अतात्रग्
अतात्रक्तम्
अतात्रक्त
उत्तम
अतात्रखम्
अतात्रख्व
अतात्रख्म
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अतात्रख्यत
अतात्रख्येताम्
अतात्रख्यन्त
मध्यम
अतात्रख्यथाः
अतात्रख्येथाम्
अतात्रख्यध्वम्
उत्तम
अतात्रख्ये
अतात्रख्यावहि
अतात्रख्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः