त्रख् धातुरूपाणि - त्रखँ गत्यर्थः इत्यपि केचित् - भ्वादिः - लङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अत्रखत् / अत्रखद्
अत्रखताम्
अत्रखन्
मध्यम
अत्रखः
अत्रखतम्
अत्रखत
उत्तम
अत्रखम्
अत्रखाव
अत्रखाम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अत्रख्यत
अत्रख्येताम्
अत्रख्यन्त
मध्यम
अत्रख्यथाः
अत्रख्येथाम्
अत्रख्यध्वम्
उत्तम
अत्रख्ये
अत्रख्यावहि
अत्रख्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः