तर्द् + यङ्लुक् धातुरूपाणि - तर्दँ हिंसायाम् - भ्वादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
तातर्दाञ्चकार / तातर्दांचकार / तातर्दाम्बभूव / तातर्दांबभूव / तातर्दामास
तातर्दाञ्चक्रतुः / तातर्दांचक्रतुः / तातर्दाम्बभूवतुः / तातर्दांबभूवतुः / तातर्दामासतुः
तातर्दाञ्चक्रुः / तातर्दांचक्रुः / तातर्दाम्बभूवुः / तातर्दांबभूवुः / तातर्दामासुः
मध्यम
तातर्दाञ्चकर्थ / तातर्दांचकर्थ / तातर्दाम्बभूविथ / तातर्दांबभूविथ / तातर्दामासिथ
तातर्दाञ्चक्रथुः / तातर्दांचक्रथुः / तातर्दाम्बभूवथुः / तातर्दांबभूवथुः / तातर्दामासथुः
तातर्दाञ्चक्र / तातर्दांचक्र / तातर्दाम्बभूव / तातर्दांबभूव / तातर्दामास
उत्तम
तातर्दाञ्चकर / तातर्दांचकर / तातर्दाञ्चकार / तातर्दांचकार / तातर्दाम्बभूव / तातर्दांबभूव / तातर्दामास
तातर्दाञ्चकृव / तातर्दांचकृव / तातर्दाम्बभूविव / तातर्दांबभूविव / तातर्दामासिव
तातर्दाञ्चकृम / तातर्दांचकृम / तातर्दाम्बभूविम / तातर्दांबभूविम / तातर्दामासिम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
तातर्दाञ्चक्रे / तातर्दांचक्रे / तातर्दाम्बभूवे / तातर्दांबभूवे / तातर्दामाहे
तातर्दाञ्चक्राते / तातर्दांचक्राते / तातर्दाम्बभूवाते / तातर्दांबभूवाते / तातर्दामासाते
तातर्दाञ्चक्रिरे / तातर्दांचक्रिरे / तातर्दाम्बभूविरे / तातर्दांबभूविरे / तातर्दामासिरे
मध्यम
तातर्दाञ्चकृषे / तातर्दांचकृषे / तातर्दाम्बभूविषे / तातर्दांबभूविषे / तातर्दामासिषे
तातर्दाञ्चक्राथे / तातर्दांचक्राथे / तातर्दाम्बभूवाथे / तातर्दांबभूवाथे / तातर्दामासाथे
तातर्दाञ्चकृढ्वे / तातर्दांचकृढ्वे / तातर्दाम्बभूविध्वे / तातर्दांबभूविध्वे / तातर्दाम्बभूविढ्वे / तातर्दांबभूविढ्वे / तातर्दामासिध्वे
उत्तम
तातर्दाञ्चक्रे / तातर्दांचक्रे / तातर्दाम्बभूवे / तातर्दांबभूवे / तातर्दामाहे
तातर्दाञ्चकृवहे / तातर्दांचकृवहे / तातर्दाम्बभूविवहे / तातर्दांबभूविवहे / तातर्दामासिवहे
तातर्दाञ्चकृमहे / तातर्दांचकृमहे / तातर्दाम्बभूविमहे / तातर्दांबभूविमहे / तातर्दामासिमहे
 


सनादि प्रत्ययाः

उपसर्गाः