तर्द् + णिच् धातुरूपाणि - तर्दँ हिंसायाम् - भ्वादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
तर्दयाञ्चकार / तर्दयांचकार / तर्दयाम्बभूव / तर्दयांबभूव / तर्दयामास
तर्दयाञ्चक्रतुः / तर्दयांचक्रतुः / तर्दयाम्बभूवतुः / तर्दयांबभूवतुः / तर्दयामासतुः
तर्दयाञ्चक्रुः / तर्दयांचक्रुः / तर्दयाम्बभूवुः / तर्दयांबभूवुः / तर्दयामासुः
मध्यम
तर्दयाञ्चकर्थ / तर्दयांचकर्थ / तर्दयाम्बभूविथ / तर्दयांबभूविथ / तर्दयामासिथ
तर्दयाञ्चक्रथुः / तर्दयांचक्रथुः / तर्दयाम्बभूवथुः / तर्दयांबभूवथुः / तर्दयामासथुः
तर्दयाञ्चक्र / तर्दयांचक्र / तर्दयाम्बभूव / तर्दयांबभूव / तर्दयामास
उत्तम
तर्दयाञ्चकर / तर्दयांचकर / तर्दयाञ्चकार / तर्दयांचकार / तर्दयाम्बभूव / तर्दयांबभूव / तर्दयामास
तर्दयाञ्चकृव / तर्दयांचकृव / तर्दयाम्बभूविव / तर्दयांबभूविव / तर्दयामासिव
तर्दयाञ्चकृम / तर्दयांचकृम / तर्दयाम्बभूविम / तर्दयांबभूविम / तर्दयामासिम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
तर्दयाञ्चक्रे / तर्दयांचक्रे / तर्दयाम्बभूव / तर्दयांबभूव / तर्दयामास
तर्दयाञ्चक्राते / तर्दयांचक्राते / तर्दयाम्बभूवतुः / तर्दयांबभूवतुः / तर्दयामासतुः
तर्दयाञ्चक्रिरे / तर्दयांचक्रिरे / तर्दयाम्बभूवुः / तर्दयांबभूवुः / तर्दयामासुः
मध्यम
तर्दयाञ्चकृषे / तर्दयांचकृषे / तर्दयाम्बभूविथ / तर्दयांबभूविथ / तर्दयामासिथ
तर्दयाञ्चक्राथे / तर्दयांचक्राथे / तर्दयाम्बभूवथुः / तर्दयांबभूवथुः / तर्दयामासथुः
तर्दयाञ्चकृढ्वे / तर्दयांचकृढ्वे / तर्दयाम्बभूव / तर्दयांबभूव / तर्दयामास
उत्तम
तर्दयाञ्चक्रे / तर्दयांचक्रे / तर्दयाम्बभूव / तर्दयांबभूव / तर्दयामास
तर्दयाञ्चकृवहे / तर्दयांचकृवहे / तर्दयाम्बभूविव / तर्दयांबभूविव / तर्दयामासिव
तर्दयाञ्चकृमहे / तर्दयांचकृमहे / तर्दयाम्बभूविम / तर्दयांबभूविम / तर्दयामासिम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
तर्दयाञ्चक्रे / तर्दयांचक्रे / तर्दयाम्बभूवे / तर्दयांबभूवे / तर्दयामाहे
तर्दयाञ्चक्राते / तर्दयांचक्राते / तर्दयाम्बभूवाते / तर्दयांबभूवाते / तर्दयामासाते
तर्दयाञ्चक्रिरे / तर्दयांचक्रिरे / तर्दयाम्बभूविरे / तर्दयांबभूविरे / तर्दयामासिरे
मध्यम
तर्दयाञ्चकृषे / तर्दयांचकृषे / तर्दयाम्बभूविषे / तर्दयांबभूविषे / तर्दयामासिषे
तर्दयाञ्चक्राथे / तर्दयांचक्राथे / तर्दयाम्बभूवाथे / तर्दयांबभूवाथे / तर्दयामासाथे
तर्दयाञ्चकृढ्वे / तर्दयांचकृढ्वे / तर्दयाम्बभूविध्वे / तर्दयांबभूविध्वे / तर्दयाम्बभूविढ्वे / तर्दयांबभूविढ्वे / तर्दयामासिध्वे
उत्तम
तर्दयाञ्चक्रे / तर्दयांचक्रे / तर्दयाम्बभूवे / तर्दयांबभूवे / तर्दयामाहे
तर्दयाञ्चकृवहे / तर्दयांचकृवहे / तर्दयाम्बभूविवहे / तर्दयांबभूविवहे / तर्दयामासिवहे
तर्दयाञ्चकृमहे / तर्दयांचकृमहे / तर्दयाम्बभूविमहे / तर्दयांबभूविमहे / तर्दयामासिमहे
 


सनादि प्रत्ययाः

उपसर्गाः