तङ्ग् + णिच् धातुरूपाणि - तगिँ गत्यर्थः - भ्वादिः - लङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अतङ्गयत् / अतङ्गयद्
अतङ्गयताम्
अतङ्गयन्
मध्यम
अतङ्गयः
अतङ्गयतम्
अतङ्गयत
उत्तम
अतङ्गयम्
अतङ्गयाव
अतङ्गयाम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अतङ्गयत
अतङ्गयेताम्
अतङ्गयन्त
मध्यम
अतङ्गयथाः
अतङ्गयेथाम्
अतङ्गयध्वम्
उत्तम
अतङ्गये
अतङ्गयावहि
अतङ्गयामहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अतङ्ग्यत
अतङ्ग्येताम्
अतङ्ग्यन्त
मध्यम
अतङ्ग्यथाः
अतङ्ग्येथाम्
अतङ्ग्यध्वम्
उत्तम
अतङ्ग्ये
अतङ्ग्यावहि
अतङ्ग्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः