तङ्ग् धातुरूपाणि - तगिँ गत्यर्थः - भ्वादिः - लङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अतङ्गत् / अतङ्गद्
अतङ्गताम्
अतङ्गन्
मध्यम
अतङ्गः
अतङ्गतम्
अतङ्गत
उत्तम
अतङ्गम्
अतङ्गाव
अतङ्गाम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अतङ्ग्यत
अतङ्ग्येताम्
अतङ्ग्यन्त
मध्यम
अतङ्ग्यथाः
अतङ्ग्येथाम्
अतङ्ग्यध्वम्
उत्तम
अतङ्ग्ये
अतङ्ग्यावहि
अतङ्ग्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः