टिक् + सन् धातुरूपाणि - टिकृँ गत्यर्थः - भ्वादिः - विधिलिङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
टिटिकिषेत / टिटेकिषेत
टिटिकिषेयाताम् / टिटेकिषेयाताम्
टिटिकिषेरन् / टिटेकिषेरन्
मध्यम
टिटिकिषेथाः / टिटेकिषेथाः
टिटिकिषेयाथाम् / टिटेकिषेयाथाम्
टिटिकिषेध्वम् / टिटेकिषेध्वम्
उत्तम
टिटिकिषेय / टिटेकिषेय
टिटिकिषेवहि / टिटेकिषेवहि
टिटिकिषेमहि / टिटेकिषेमहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
टिटिकिष्येत / टिटेकिष्येत
टिटिकिष्येयाताम् / टिटेकिष्येयाताम्
टिटिकिष्येरन् / टिटेकिष्येरन्
मध्यम
टिटिकिष्येथाः / टिटेकिष्येथाः
टिटिकिष्येयाथाम् / टिटेकिष्येयाथाम्
टिटिकिष्येध्वम् / टिटेकिष्येध्वम्
उत्तम
टिटिकिष्येय / टिटेकिष्येय
टिटिकिष्येवहि / टिटेकिष्येवहि
टिटिकिष्येमहि / टिटेकिष्येमहि
 


सनादि प्रत्ययाः

उपसर्गाः