टिक् + सन् धातुरूपाणि - टिकृँ गत्यर्थः - भ्वादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
टिटिकिषाञ्चक्रे / टिटिकिषांचक्रे / टिटिकिषाम्बभूव / टिटिकिषांबभूव / टिटिकिषामास / टिटेकिषाञ्चक्रे / टिटेकिषांचक्रे / टिटेकिषाम्बभूव / टिटेकिषांबभूव / टिटेकिषामास
टिटिकिषाञ्चक्राते / टिटिकिषांचक्राते / टिटिकिषाम्बभूवतुः / टिटिकिषांबभूवतुः / टिटिकिषामासतुः / टिटेकिषाञ्चक्राते / टिटेकिषांचक्राते / टिटेकिषाम्बभूवतुः / टिटेकिषांबभूवतुः / टिटेकिषामासतुः
टिटिकिषाञ्चक्रिरे / टिटिकिषांचक्रिरे / टिटिकिषाम्बभूवुः / टिटिकिषांबभूवुः / टिटिकिषामासुः / टिटेकिषाञ्चक्रिरे / टिटेकिषांचक्रिरे / टिटेकिषाम्बभूवुः / टिटेकिषांबभूवुः / टिटेकिषामासुः
मध्यम
टिटिकिषाञ्चकृषे / टिटिकिषांचकृषे / टिटिकिषाम्बभूविथ / टिटिकिषांबभूविथ / टिटिकिषामासिथ / टिटेकिषाञ्चकृषे / टिटेकिषांचकृषे / टिटेकिषाम्बभूविथ / टिटेकिषांबभूविथ / टिटेकिषामासिथ
टिटिकिषाञ्चक्राथे / टिटिकिषांचक्राथे / टिटिकिषाम्बभूवथुः / टिटिकिषांबभूवथुः / टिटिकिषामासथुः / टिटेकिषाञ्चक्राथे / टिटेकिषांचक्राथे / टिटेकिषाम्बभूवथुः / टिटेकिषांबभूवथुः / टिटेकिषामासथुः
टिटिकिषाञ्चकृढ्वे / टिटिकिषांचकृढ्वे / टिटिकिषाम्बभूव / टिटिकिषांबभूव / टिटिकिषामास / टिटेकिषाञ्चकृढ्वे / टिटेकिषांचकृढ्वे / टिटेकिषाम्बभूव / टिटेकिषांबभूव / टिटेकिषामास
उत्तम
टिटिकिषाञ्चक्रे / टिटिकिषांचक्रे / टिटिकिषाम्बभूव / टिटिकिषांबभूव / टिटिकिषामास / टिटेकिषाञ्चक्रे / टिटेकिषांचक्रे / टिटेकिषाम्बभूव / टिटेकिषांबभूव / टिटेकिषामास
टिटिकिषाञ्चकृवहे / टिटिकिषांचकृवहे / टिटिकिषाम्बभूविव / टिटिकिषांबभूविव / टिटिकिषामासिव / टिटेकिषाञ्चकृवहे / टिटेकिषांचकृवहे / टिटेकिषाम्बभूविव / टिटेकिषांबभूविव / टिटेकिषामासिव
टिटिकिषाञ्चकृमहे / टिटिकिषांचकृमहे / टिटिकिषाम्बभूविम / टिटिकिषांबभूविम / टिटिकिषामासिम / टिटेकिषाञ्चकृमहे / टिटेकिषांचकृमहे / टिटेकिषाम्बभूविम / टिटेकिषांबभूविम / टिटेकिषामासिम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
टिटिकिषाञ्चक्रे / टिटिकिषांचक्रे / टिटिकिषाम्बभूवे / टिटिकिषांबभूवे / टिटिकिषामाहे / टिटेकिषाञ्चक्रे / टिटेकिषांचक्रे / टिटेकिषाम्बभूवे / टिटेकिषांबभूवे / टिटेकिषामाहे
टिटिकिषाञ्चक्राते / टिटिकिषांचक्राते / टिटिकिषाम्बभूवाते / टिटिकिषांबभूवाते / टिटिकिषामासाते / टिटेकिषाञ्चक्राते / टिटेकिषांचक्राते / टिटेकिषाम्बभूवाते / टिटेकिषांबभूवाते / टिटेकिषामासाते
टिटिकिषाञ्चक्रिरे / टिटिकिषांचक्रिरे / टिटिकिषाम्बभूविरे / टिटिकिषांबभूविरे / टिटिकिषामासिरे / टिटेकिषाञ्चक्रिरे / टिटेकिषांचक्रिरे / टिटेकिषाम्बभूविरे / टिटेकिषांबभूविरे / टिटेकिषामासिरे
मध्यम
टिटिकिषाञ्चकृषे / टिटिकिषांचकृषे / टिटिकिषाम्बभूविषे / टिटिकिषांबभूविषे / टिटिकिषामासिषे / टिटेकिषाञ्चकृषे / टिटेकिषांचकृषे / टिटेकिषाम्बभूविषे / टिटेकिषांबभूविषे / टिटेकिषामासिषे
टिटिकिषाञ्चक्राथे / टिटिकिषांचक्राथे / टिटिकिषाम्बभूवाथे / टिटिकिषांबभूवाथे / टिटिकिषामासाथे / टिटेकिषाञ्चक्राथे / टिटेकिषांचक्राथे / टिटेकिषाम्बभूवाथे / टिटेकिषांबभूवाथे / टिटेकिषामासाथे
टिटिकिषाञ्चकृढ्वे / टिटिकिषांचकृढ्वे / टिटिकिषाम्बभूविध्वे / टिटिकिषांबभूविध्वे / टिटिकिषाम्बभूविढ्वे / टिटिकिषांबभूविढ्वे / टिटिकिषामासिध्वे / टिटेकिषाञ्चकृढ्वे / टिटेकिषांचकृढ्वे / टिटेकिषाम्बभूविध्वे / टिटेकिषांबभूविध्वे / टिटेकिषाम्बभूविढ्वे / टिटेकिषांबभूविढ्वे / टिटेकिषामासिध्वे
उत्तम
टिटिकिषाञ्चक्रे / टिटिकिषांचक्रे / टिटिकिषाम्बभूवे / टिटिकिषांबभूवे / टिटिकिषामाहे / टिटेकिषाञ्चक्रे / टिटेकिषांचक्रे / टिटेकिषाम्बभूवे / टिटेकिषांबभूवे / टिटेकिषामाहे
टिटिकिषाञ्चकृवहे / टिटिकिषांचकृवहे / टिटिकिषाम्बभूविवहे / टिटिकिषांबभूविवहे / टिटिकिषामासिवहे / टिटेकिषाञ्चकृवहे / टिटेकिषांचकृवहे / टिटेकिषाम्बभूविवहे / टिटेकिषांबभूविवहे / टिटेकिषामासिवहे
टिटिकिषाञ्चकृमहे / टिटिकिषांचकृमहे / टिटिकिषाम्बभूविमहे / टिटिकिषांबभूविमहे / टिटिकिषामासिमहे / टिटेकिषाञ्चकृमहे / टिटेकिषांचकृमहे / टिटेकिषाम्बभूविमहे / टिटेकिषांबभूविमहे / टिटेकिषामासिमहे
 


सनादि प्रत्ययाः

उपसर्गाः