टिक् + णिच्+सन् धातुरूपाणि - टिकृँ गत्यर्थः - भ्वादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
टिटेकयिषाञ्चकार / टिटेकयिषांचकार / टिटेकयिषाम्बभूव / टिटेकयिषांबभूव / टिटेकयिषामास
टिटेकयिषाञ्चक्रतुः / टिटेकयिषांचक्रतुः / टिटेकयिषाम्बभूवतुः / टिटेकयिषांबभूवतुः / टिटेकयिषामासतुः
टिटेकयिषाञ्चक्रुः / टिटेकयिषांचक्रुः / टिटेकयिषाम्बभूवुः / टिटेकयिषांबभूवुः / टिटेकयिषामासुः
मध्यम
टिटेकयिषाञ्चकर्थ / टिटेकयिषांचकर्थ / टिटेकयिषाम्बभूविथ / टिटेकयिषांबभूविथ / टिटेकयिषामासिथ
टिटेकयिषाञ्चक्रथुः / टिटेकयिषांचक्रथुः / टिटेकयिषाम्बभूवथुः / टिटेकयिषांबभूवथुः / टिटेकयिषामासथुः
टिटेकयिषाञ्चक्र / टिटेकयिषांचक्र / टिटेकयिषाम्बभूव / टिटेकयिषांबभूव / टिटेकयिषामास
उत्तम
टिटेकयिषाञ्चकर / टिटेकयिषांचकर / टिटेकयिषाञ्चकार / टिटेकयिषांचकार / टिटेकयिषाम्बभूव / टिटेकयिषांबभूव / टिटेकयिषामास
टिटेकयिषाञ्चकृव / टिटेकयिषांचकृव / टिटेकयिषाम्बभूविव / टिटेकयिषांबभूविव / टिटेकयिषामासिव
टिटेकयिषाञ्चकृम / टिटेकयिषांचकृम / टिटेकयिषाम्बभूविम / टिटेकयिषांबभूविम / टिटेकयिषामासिम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
टिटेकयिषाञ्चक्रे / टिटेकयिषांचक्रे / टिटेकयिषाम्बभूव / टिटेकयिषांबभूव / टिटेकयिषामास
टिटेकयिषाञ्चक्राते / टिटेकयिषांचक्राते / टिटेकयिषाम्बभूवतुः / टिटेकयिषांबभूवतुः / टिटेकयिषामासतुः
टिटेकयिषाञ्चक्रिरे / टिटेकयिषांचक्रिरे / टिटेकयिषाम्बभूवुः / टिटेकयिषांबभूवुः / टिटेकयिषामासुः
मध्यम
टिटेकयिषाञ्चकृषे / टिटेकयिषांचकृषे / टिटेकयिषाम्बभूविथ / टिटेकयिषांबभूविथ / टिटेकयिषामासिथ
टिटेकयिषाञ्चक्राथे / टिटेकयिषांचक्राथे / टिटेकयिषाम्बभूवथुः / टिटेकयिषांबभूवथुः / टिटेकयिषामासथुः
टिटेकयिषाञ्चकृढ्वे / टिटेकयिषांचकृढ्वे / टिटेकयिषाम्बभूव / टिटेकयिषांबभूव / टिटेकयिषामास
उत्तम
टिटेकयिषाञ्चक्रे / टिटेकयिषांचक्रे / टिटेकयिषाम्बभूव / टिटेकयिषांबभूव / टिटेकयिषामास
टिटेकयिषाञ्चकृवहे / टिटेकयिषांचकृवहे / टिटेकयिषाम्बभूविव / टिटेकयिषांबभूविव / टिटेकयिषामासिव
टिटेकयिषाञ्चकृमहे / टिटेकयिषांचकृमहे / टिटेकयिषाम्बभूविम / टिटेकयिषांबभूविम / टिटेकयिषामासिम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
टिटेकयिषाञ्चक्रे / टिटेकयिषांचक्रे / टिटेकयिषाम्बभूवे / टिटेकयिषांबभूवे / टिटेकयिषामाहे
टिटेकयिषाञ्चक्राते / टिटेकयिषांचक्राते / टिटेकयिषाम्बभूवाते / टिटेकयिषांबभूवाते / टिटेकयिषामासाते
टिटेकयिषाञ्चक्रिरे / टिटेकयिषांचक्रिरे / टिटेकयिषाम्बभूविरे / टिटेकयिषांबभूविरे / टिटेकयिषामासिरे
मध्यम
टिटेकयिषाञ्चकृषे / टिटेकयिषांचकृषे / टिटेकयिषाम्बभूविषे / टिटेकयिषांबभूविषे / टिटेकयिषामासिषे
टिटेकयिषाञ्चक्राथे / टिटेकयिषांचक्राथे / टिटेकयिषाम्बभूवाथे / टिटेकयिषांबभूवाथे / टिटेकयिषामासाथे
टिटेकयिषाञ्चकृढ्वे / टिटेकयिषांचकृढ्वे / टिटेकयिषाम्बभूविध्वे / टिटेकयिषांबभूविध्वे / टिटेकयिषाम्बभूविढ्वे / टिटेकयिषांबभूविढ्वे / टिटेकयिषामासिध्वे
उत्तम
टिटेकयिषाञ्चक्रे / टिटेकयिषांचक्रे / टिटेकयिषाम्बभूवे / टिटेकयिषांबभूवे / टिटेकयिषामाहे
टिटेकयिषाञ्चकृवहे / टिटेकयिषांचकृवहे / टिटेकयिषाम्बभूविवहे / टिटेकयिषांबभूविवहे / टिटेकयिषामासिवहे
टिटेकयिषाञ्चकृमहे / टिटेकयिषांचकृमहे / टिटेकयिषाम्बभूविमहे / टिटेकयिषांबभूविमहे / टिटेकयिषामासिमहे
 


सनादि प्रत्ययाः

उपसर्गाः