च्युत् + सन् धातुरूपाणि - च्युतिँर् आसेचने - भ्वादिः - लोट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
चुच्युतिषतात् / चुच्युतिषताद् / चुच्युतिषतु / चुच्योतिषतात् / चुच्योतिषताद् / चुच्योतिषतु
चुच्युतिषताम् / चुच्योतिषताम्
चुच्युतिषन्तु / चुच्योतिषन्तु
मध्यम
चुच्युतिषतात् / चुच्युतिषताद् / चुच्युतिष / चुच्योतिषतात् / चुच्योतिषताद् / चुच्योतिष
चुच्युतिषतम् / चुच्योतिषतम्
चुच्युतिषत / चुच्योतिषत
उत्तम
चुच्युतिषाणि / चुच्योतिषाणि
चुच्युतिषाव / चुच्योतिषाव
चुच्युतिषाम / चुच्योतिषाम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
चुच्युतिष्यताम् / चुच्योतिष्यताम्
चुच्युतिष्येताम् / चुच्योतिष्येताम्
चुच्युतिष्यन्ताम् / चुच्योतिष्यन्ताम्
मध्यम
चुच्युतिष्यस्व / चुच्योतिष्यस्व
चुच्युतिष्येथाम् / चुच्योतिष्येथाम्
चुच्युतिष्यध्वम् / चुच्योतिष्यध्वम्
उत्तम
चुच्युतिष्यै / चुच्योतिष्यै
चुच्युतिष्यावहै / चुच्योतिष्यावहै
चुच्युतिष्यामहै / चुच्योतिष्यामहै
 


सनादि प्रत्ययाः

उपसर्गाः