च्युत् + णिच् धातुरूपाणि - च्युतिँर् आसेचने - भ्वादिः - लोट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
च्योतयतात् / च्योतयताद् / च्योतयतु
च्योतयताम्
च्योतयन्तु
मध्यम
च्योतयतात् / च्योतयताद् / च्योतय
च्योतयतम्
च्योतयत
उत्तम
च्योतयानि
च्योतयाव
च्योतयाम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
च्योतयताम्
च्योतयेताम्
च्योतयन्ताम्
मध्यम
च्योतयस्व
च्योतयेथाम्
च्योतयध्वम्
उत्तम
च्योतयै
च्योतयावहै
च्योतयामहै
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
च्योत्यताम्
च्योत्येताम्
च्योत्यन्ताम्
मध्यम
च्योत्यस्व
च्योत्येथाम्
च्योत्यध्वम्
उत्तम
च्योत्यै
च्योत्यावहै
च्योत्यामहै
 


सनादि प्रत्ययाः

उपसर्गाः