चन्द् + यङ् + सन् + णिच् धातुरूपाणि - चदिँ आह्लादे दीप्तौ च - भ्वादिः - लिट् लकारः
कर्तरि प्रयोगः परस्मै पदम्
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
कर्तरि प्रयोगः आत्मने पदम्
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
कर्मणि प्रयोगः आत्मने पदम्
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
कर्तरि प्रयोगः परस्मै पदम्
एक
द्वि
बहु
प्रथम
चाचन्द्येषयाञ्चकार / चाचन्द्येषयांचकार / चाचन्द्येषयाम्बभूव / चाचन्द्येषयांबभूव / चाचन्द्येषयामास
चाचन्द्येषयाञ्चक्रतुः / चाचन्द्येषयांचक्रतुः / चाचन्द्येषयाम्बभूवतुः / चाचन्द्येषयांबभूवतुः / चाचन्द्येषयामासतुः
चाचन्द्येषयाञ्चक्रुः / चाचन्द्येषयांचक्रुः / चाचन्द्येषयाम्बभूवुः / चाचन्द्येषयांबभूवुः / चाचन्द्येषयामासुः
मध्यम
चाचन्द्येषयाञ्चकर्थ / चाचन्द्येषयांचकर्थ / चाचन्द्येषयाम्बभूविथ / चाचन्द्येषयांबभूविथ / चाचन्द्येषयामासिथ
चाचन्द्येषयाञ्चक्रथुः / चाचन्द्येषयांचक्रथुः / चाचन्द्येषयाम्बभूवथुः / चाचन्द्येषयांबभूवथुः / चाचन्द्येषयामासथुः
चाचन्द्येषयाञ्चक्र / चाचन्द्येषयांचक्र / चाचन्द्येषयाम्बभूव / चाचन्द्येषयांबभूव / चाचन्द्येषयामास
उत्तम
चाचन्द्येषयाञ्चकर / चाचन्द्येषयांचकर / चाचन्द्येषयाञ्चकार / चाचन्द्येषयांचकार / चाचन्द्येषयाम्बभूव / चाचन्द्येषयांबभूव / चाचन्द्येषयामास
चाचन्द्येषयाञ्चकृव / चाचन्द्येषयांचकृव / चाचन्द्येषयाम्बभूविव / चाचन्द्येषयांबभूविव / चाचन्द्येषयामासिव
चाचन्द्येषयाञ्चकृम / चाचन्द्येषयांचकृम / चाचन्द्येषयाम्बभूविम / चाचन्द्येषयांबभूविम / चाचन्द्येषयामासिम
कर्तरि प्रयोगः आत्मने पदम्
एक
द्वि
बहु
प्रथम
चाचन्द्येषयाञ्चक्रे / चाचन्द्येषयांचक्रे / चाचन्द्येषयाम्बभूव / चाचन्द्येषयांबभूव / चाचन्द्येषयामास
चाचन्द्येषयाञ्चक्राते / चाचन्द्येषयांचक्राते / चाचन्द्येषयाम्बभूवतुः / चाचन्द्येषयांबभूवतुः / चाचन्द्येषयामासतुः
चाचन्द्येषयाञ्चक्रिरे / चाचन्द्येषयांचक्रिरे / चाचन्द्येषयाम्बभूवुः / चाचन्द्येषयांबभूवुः / चाचन्द्येषयामासुः
मध्यम
चाचन्द्येषयाञ्चकृषे / चाचन्द्येषयांचकृषे / चाचन्द्येषयाम्बभूविथ / चाचन्द्येषयांबभूविथ / चाचन्द्येषयामासिथ
चाचन्द्येषयाञ्चक्राथे / चाचन्द्येषयांचक्राथे / चाचन्द्येषयाम्बभूवथुः / चाचन्द्येषयांबभूवथुः / चाचन्द्येषयामासथुः
चाचन्द्येषयाञ्चकृढ्वे / चाचन्द्येषयांचकृढ्वे / चाचन्द्येषयाम्बभूव / चाचन्द्येषयांबभूव / चाचन्द्येषयामास
उत्तम
चाचन्द्येषयाञ्चक्रे / चाचन्द्येषयांचक्रे / चाचन्द्येषयाम्बभूव / चाचन्द्येषयांबभूव / चाचन्द्येषयामास
चाचन्द्येषयाञ्चकृवहे / चाचन्द्येषयांचकृवहे / चाचन्द्येषयाम्बभूविव / चाचन्द्येषयांबभूविव / चाचन्द्येषयामासिव
चाचन्द्येषयाञ्चकृमहे / चाचन्द्येषयांचकृमहे / चाचन्द्येषयाम्बभूविम / चाचन्द्येषयांबभूविम / चाचन्द्येषयामासिम
कर्मणि प्रयोगः आत्मने पदम्
एक
द्वि
बहु
प्रथम
चाचन्द्येषयाञ्चक्रे / चाचन्द्येषयांचक्रे / चाचन्द्येषयाम्बभूवे / चाचन्द्येषयांबभूवे / चाचन्द्येषयामाहे
चाचन्द्येषयाञ्चक्राते / चाचन्द्येषयांचक्राते / चाचन्द्येषयाम्बभूवाते / चाचन्द्येषयांबभूवाते / चाचन्द्येषयामासाते
चाचन्द्येषयाञ्चक्रिरे / चाचन्द्येषयांचक्रिरे / चाचन्द्येषयाम्बभूविरे / चाचन्द्येषयांबभूविरे / चाचन्द्येषयामासिरे
मध्यम
चाचन्द्येषयाञ्चकृषे / चाचन्द्येषयांचकृषे / चाचन्द्येषयाम्बभूविषे / चाचन्द्येषयांबभूविषे / चाचन्द्येषयामासिषे
चाचन्द्येषयाञ्चक्राथे / चाचन्द्येषयांचक्राथे / चाचन्द्येषयाम्बभूवाथे / चाचन्द्येषयांबभूवाथे / चाचन्द्येषयामासाथे
चाचन्द्येषयाञ्चकृढ्वे / चाचन्द्येषयांचकृढ्वे / चाचन्द्येषयाम्बभूविध्वे / चाचन्द्येषयांबभूविध्वे / चाचन्द्येषयाम्बभूविढ्वे / चाचन्द्येषयांबभूविढ्वे / चाचन्द्येषयामासिध्वे
उत्तम
चाचन्द्येषयाञ्चक्रे / चाचन्द्येषयांचक्रे / चाचन्द्येषयाम्बभूवे / चाचन्द्येषयांबभूवे / चाचन्द्येषयामाहे
चाचन्द्येषयाञ्चकृवहे / चाचन्द्येषयांचकृवहे / चाचन्द्येषयाम्बभूविवहे / चाचन्द्येषयांबभूविवहे / चाचन्द्येषयामासिवहे
चाचन्द्येषयाञ्चकृमहे / चाचन्द्येषयांचकृमहे / चाचन्द्येषयाम्बभूविमहे / चाचन्द्येषयांबभूविमहे / चाचन्द्येषयामासिमहे
सनादि प्रत्ययाः
णिच्
सन्
यङ्
यङ्लुक्
णिच् + सन्
यङ् + सन्
यङ्लुक् + सन्
सन् + णिच्
यङ् + णिच्
यङ्लुक् + णिच्
णिच् + सन् + णिच्
यङ् + सन् + णिच्
यङ्लुक् + सन् + णिच्
यङ् + णिच् + सन्
यङ्लुक् + णिच् + सन्
यङ् + णिच् + सन् + णिच्
यङ्लुक् + णिच् + सन् + णिच्
उपसर्गाः