चन्द् + यङ् + णिच् + सन् धातुरूपाणि - चदिँ आह्लादे दीप्तौ च - भ्वादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
चाचन्द्ययिषाञ्चकार / चाचन्द्ययिषांचकार / चाचन्द्ययिषाम्बभूव / चाचन्द्ययिषांबभूव / चाचन्द्ययिषामास
चाचन्द्ययिषाञ्चक्रतुः / चाचन्द्ययिषांचक्रतुः / चाचन्द्ययिषाम्बभूवतुः / चाचन्द्ययिषांबभूवतुः / चाचन्द्ययिषामासतुः
चाचन्द्ययिषाञ्चक्रुः / चाचन्द्ययिषांचक्रुः / चाचन्द्ययिषाम्बभूवुः / चाचन्द्ययिषांबभूवुः / चाचन्द्ययिषामासुः
मध्यम
चाचन्द्ययिषाञ्चकर्थ / चाचन्द्ययिषांचकर्थ / चाचन्द्ययिषाम्बभूविथ / चाचन्द्ययिषांबभूविथ / चाचन्द्ययिषामासिथ
चाचन्द्ययिषाञ्चक्रथुः / चाचन्द्ययिषांचक्रथुः / चाचन्द्ययिषाम्बभूवथुः / चाचन्द्ययिषांबभूवथुः / चाचन्द्ययिषामासथुः
चाचन्द्ययिषाञ्चक्र / चाचन्द्ययिषांचक्र / चाचन्द्ययिषाम्बभूव / चाचन्द्ययिषांबभूव / चाचन्द्ययिषामास
उत्तम
चाचन्द्ययिषाञ्चकर / चाचन्द्ययिषांचकर / चाचन्द्ययिषाञ्चकार / चाचन्द्ययिषांचकार / चाचन्द्ययिषाम्बभूव / चाचन्द्ययिषांबभूव / चाचन्द्ययिषामास
चाचन्द्ययिषाञ्चकृव / चाचन्द्ययिषांचकृव / चाचन्द्ययिषाम्बभूविव / चाचन्द्ययिषांबभूविव / चाचन्द्ययिषामासिव
चाचन्द्ययिषाञ्चकृम / चाचन्द्ययिषांचकृम / चाचन्द्ययिषाम्बभूविम / चाचन्द्ययिषांबभूविम / चाचन्द्ययिषामासिम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
चाचन्द्ययिषाञ्चक्रे / चाचन्द्ययिषांचक्रे / चाचन्द्ययिषाम्बभूव / चाचन्द्ययिषांबभूव / चाचन्द्ययिषामास
चाचन्द्ययिषाञ्चक्राते / चाचन्द्ययिषांचक्राते / चाचन्द्ययिषाम्बभूवतुः / चाचन्द्ययिषांबभूवतुः / चाचन्द्ययिषामासतुः
चाचन्द्ययिषाञ्चक्रिरे / चाचन्द्ययिषांचक्रिरे / चाचन्द्ययिषाम्बभूवुः / चाचन्द्ययिषांबभूवुः / चाचन्द्ययिषामासुः
मध्यम
चाचन्द्ययिषाञ्चकृषे / चाचन्द्ययिषांचकृषे / चाचन्द्ययिषाम्बभूविथ / चाचन्द्ययिषांबभूविथ / चाचन्द्ययिषामासिथ
चाचन्द्ययिषाञ्चक्राथे / चाचन्द्ययिषांचक्राथे / चाचन्द्ययिषाम्बभूवथुः / चाचन्द्ययिषांबभूवथुः / चाचन्द्ययिषामासथुः
चाचन्द्ययिषाञ्चकृढ्वे / चाचन्द्ययिषांचकृढ्वे / चाचन्द्ययिषाम्बभूव / चाचन्द्ययिषांबभूव / चाचन्द्ययिषामास
उत्तम
चाचन्द्ययिषाञ्चक्रे / चाचन्द्ययिषांचक्रे / चाचन्द्ययिषाम्बभूव / चाचन्द्ययिषांबभूव / चाचन्द्ययिषामास
चाचन्द्ययिषाञ्चकृवहे / चाचन्द्ययिषांचकृवहे / चाचन्द्ययिषाम्बभूविव / चाचन्द्ययिषांबभूविव / चाचन्द्ययिषामासिव
चाचन्द्ययिषाञ्चकृमहे / चाचन्द्ययिषांचकृमहे / चाचन्द्ययिषाम्बभूविम / चाचन्द्ययिषांबभूविम / चाचन्द्ययिषामासिम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
चाचन्द्ययिषाञ्चक्रे / चाचन्द्ययिषांचक्रे / चाचन्द्ययिषाम्बभूवे / चाचन्द्ययिषांबभूवे / चाचन्द्ययिषामाहे
चाचन्द्ययिषाञ्चक्राते / चाचन्द्ययिषांचक्राते / चाचन्द्ययिषाम्बभूवाते / चाचन्द्ययिषांबभूवाते / चाचन्द्ययिषामासाते
चाचन्द्ययिषाञ्चक्रिरे / चाचन्द्ययिषांचक्रिरे / चाचन्द्ययिषाम्बभूविरे / चाचन्द्ययिषांबभूविरे / चाचन्द्ययिषामासिरे
मध्यम
चाचन्द्ययिषाञ्चकृषे / चाचन्द्ययिषांचकृषे / चाचन्द्ययिषाम्बभूविषे / चाचन्द्ययिषांबभूविषे / चाचन्द्ययिषामासिषे
चाचन्द्ययिषाञ्चक्राथे / चाचन्द्ययिषांचक्राथे / चाचन्द्ययिषाम्बभूवाथे / चाचन्द्ययिषांबभूवाथे / चाचन्द्ययिषामासाथे
चाचन्द्ययिषाञ्चकृढ्वे / चाचन्द्ययिषांचकृढ्वे / चाचन्द्ययिषाम्बभूविध्वे / चाचन्द्ययिषांबभूविध्वे / चाचन्द्ययिषाम्बभूविढ्वे / चाचन्द्ययिषांबभूविढ्वे / चाचन्द्ययिषामासिध्वे
उत्तम
चाचन्द्ययिषाञ्चक्रे / चाचन्द्ययिषांचक्रे / चाचन्द्ययिषाम्बभूवे / चाचन्द्ययिषांबभूवे / चाचन्द्ययिषामाहे
चाचन्द्ययिषाञ्चकृवहे / चाचन्द्ययिषांचकृवहे / चाचन्द्ययिषाम्बभूविवहे / चाचन्द्ययिषांबभूविवहे / चाचन्द्ययिषामासिवहे
चाचन्द्ययिषाञ्चकृमहे / चाचन्द्ययिषांचकृमहे / चाचन्द्ययिषाम्बभूविमहे / चाचन्द्ययिषांबभूविमहे / चाचन्द्ययिषामासिमहे
 


सनादि प्रत्ययाः

उपसर्गाः