घघ् + यङ्लुक् धातुरूपाणि - घघँ हसने - भ्वादिः - लट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
जाघघीति / जाघग्धि
जाघग्धः
जाघघति
मध्यम
जाघघीषि / जाघक्षि
जाघग्धः
जाघग्ध
उत्तम
जाघघीमि / जाघघ्मि
जाघघ्वः
जाघघ्मः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
जाघघ्यते
जाघघ्येते
जाघघ्यन्ते
मध्यम
जाघघ्यसे
जाघघ्येथे
जाघघ्यध्वे
उत्तम
जाघघ्ये
जाघघ्यावहे
जाघघ्यामहे
 


सनादि प्रत्ययाः

उपसर्गाः