घघ् + णिच् धातुरूपाणि - घघँ हसने - भ्वादिः - लट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
घाघयति
घाघयतः
घाघयन्ति
मध्यम
घाघयसि
घाघयथः
घाघयथ
उत्तम
घाघयामि
घाघयावः
घाघयामः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
घाघयते
घाघयेते
घाघयन्ते
मध्यम
घाघयसे
घाघयेथे
घाघयध्वे
उत्तम
घाघये
घाघयावहे
घाघयामहे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
घाघ्यते
घाघ्येते
घाघ्यन्ते
मध्यम
घाघ्यसे
घाघ्येथे
घाघ्यध्वे
उत्तम
घाघ्ये
घाघ्यावहे
घाघ्यामहे
 


सनादि प्रत्ययाः

उपसर्गाः