ग्रन्थ् + सन् धातुरूपाणि - ग्रथिँ कौटिल्ये - भ्वादिः - लङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अजिग्रन्थिषत
अजिग्रन्थिषेताम्
अजिग्रन्थिषन्त
मध्यम
अजिग्रन्थिषथाः
अजिग्रन्थिषेथाम्
अजिग्रन्थिषध्वम्
उत्तम
अजिग्रन्थिषे
अजिग्रन्थिषावहि
अजिग्रन्थिषामहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अजिग्रन्थिष्यत
अजिग्रन्थिष्येताम्
अजिग्रन्थिष्यन्त
मध्यम
अजिग्रन्थिष्यथाः
अजिग्रन्थिष्येथाम्
अजिग्रन्थिष्यध्वम्
उत्तम
अजिग्रन्थिष्ये
अजिग्रन्थिष्यावहि
अजिग्रन्थिष्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः