ग्रन्थ् + यङ् धातुरूपाणि - ग्रथिँ कौटिल्ये - भ्वादिः - लङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अजाग्रन्थ्यत
अजाग्रन्थ्येताम्
अजाग्रन्थ्यन्त
मध्यम
अजाग्रन्थ्यथाः
अजाग्रन्थ्येथाम्
अजाग्रन्थ्यध्वम्
उत्तम
अजाग्रन्थ्ये
अजाग्रन्थ्यावहि
अजाग्रन्थ्यामहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अजाग्रन्थ्यत
अजाग्रन्थ्येताम्
अजाग्रन्थ्यन्त
मध्यम
अजाग्रन्थ्यथाः
अजाग्रन्थ्येथाम्
अजाग्रन्थ्यध्वम्
उत्तम
अजाग्रन्थ्ये
अजाग्रन्थ्यावहि
अजाग्रन्थ्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः