ग्रन्थ् + णिच् धातुरूपाणि - ग्रथिँ कौटिल्ये - भ्वादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
ग्रन्थयाञ्चकार / ग्रन्थयांचकार / ग्रन्थयाम्बभूव / ग्रन्थयांबभूव / ग्रन्थयामास
ग्रन्थयाञ्चक्रतुः / ग्रन्थयांचक्रतुः / ग्रन्थयाम्बभूवतुः / ग्रन्थयांबभूवतुः / ग्रन्थयामासतुः
ग्रन्थयाञ्चक्रुः / ग्रन्थयांचक्रुः / ग्रन्थयाम्बभूवुः / ग्रन्थयांबभूवुः / ग्रन्थयामासुः
मध्यम
ग्रन्थयाञ्चकर्थ / ग्रन्थयांचकर्थ / ग्रन्थयाम्बभूविथ / ग्रन्थयांबभूविथ / ग्रन्थयामासिथ
ग्रन्थयाञ्चक्रथुः / ग्रन्थयांचक्रथुः / ग्रन्थयाम्बभूवथुः / ग्रन्थयांबभूवथुः / ग्रन्थयामासथुः
ग्रन्थयाञ्चक्र / ग्रन्थयांचक्र / ग्रन्थयाम्बभूव / ग्रन्थयांबभूव / ग्रन्थयामास
उत्तम
ग्रन्थयाञ्चकर / ग्रन्थयांचकर / ग्रन्थयाञ्चकार / ग्रन्थयांचकार / ग्रन्थयाम्बभूव / ग्रन्थयांबभूव / ग्रन्थयामास
ग्रन्थयाञ्चकृव / ग्रन्थयांचकृव / ग्रन्थयाम्बभूविव / ग्रन्थयांबभूविव / ग्रन्थयामासिव
ग्रन्थयाञ्चकृम / ग्रन्थयांचकृम / ग्रन्थयाम्बभूविम / ग्रन्थयांबभूविम / ग्रन्थयामासिम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
ग्रन्थयाञ्चक्रे / ग्रन्थयांचक्रे / ग्रन्थयाम्बभूव / ग्रन्थयांबभूव / ग्रन्थयामास
ग्रन्थयाञ्चक्राते / ग्रन्थयांचक्राते / ग्रन्थयाम्बभूवतुः / ग्रन्थयांबभूवतुः / ग्रन्थयामासतुः
ग्रन्थयाञ्चक्रिरे / ग्रन्थयांचक्रिरे / ग्रन्थयाम्बभूवुः / ग्रन्थयांबभूवुः / ग्रन्थयामासुः
मध्यम
ग्रन्थयाञ्चकृषे / ग्रन्थयांचकृषे / ग्रन्थयाम्बभूविथ / ग्रन्थयांबभूविथ / ग्रन्थयामासिथ
ग्रन्थयाञ्चक्राथे / ग्रन्थयांचक्राथे / ग्रन्थयाम्बभूवथुः / ग्रन्थयांबभूवथुः / ग्रन्थयामासथुः
ग्रन्थयाञ्चकृढ्वे / ग्रन्थयांचकृढ्वे / ग्रन्थयाम्बभूव / ग्रन्थयांबभूव / ग्रन्थयामास
उत्तम
ग्रन्थयाञ्चक्रे / ग्रन्थयांचक्रे / ग्रन्थयाम्बभूव / ग्रन्थयांबभूव / ग्रन्थयामास
ग्रन्थयाञ्चकृवहे / ग्रन्थयांचकृवहे / ग्रन्थयाम्बभूविव / ग्रन्थयांबभूविव / ग्रन्थयामासिव
ग्रन्थयाञ्चकृमहे / ग्रन्थयांचकृमहे / ग्रन्थयाम्बभूविम / ग्रन्थयांबभूविम / ग्रन्थयामासिम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
ग्रन्थयाञ्चक्रे / ग्रन्थयांचक्रे / ग्रन्थयाम्बभूवे / ग्रन्थयांबभूवे / ग्रन्थयामाहे
ग्रन्थयाञ्चक्राते / ग्रन्थयांचक्राते / ग्रन्थयाम्बभूवाते / ग्रन्थयांबभूवाते / ग्रन्थयामासाते
ग्रन्थयाञ्चक्रिरे / ग्रन्थयांचक्रिरे / ग्रन्थयाम्बभूविरे / ग्रन्थयांबभूविरे / ग्रन्थयामासिरे
मध्यम
ग्रन्थयाञ्चकृषे / ग्रन्थयांचकृषे / ग्रन्थयाम्बभूविषे / ग्रन्थयांबभूविषे / ग्रन्थयामासिषे
ग्रन्थयाञ्चक्राथे / ग्रन्थयांचक्राथे / ग्रन्थयाम्बभूवाथे / ग्रन्थयांबभूवाथे / ग्रन्थयामासाथे
ग्रन्थयाञ्चकृढ्वे / ग्रन्थयांचकृढ्वे / ग्रन्थयाम्बभूविध्वे / ग्रन्थयांबभूविध्वे / ग्रन्थयाम्बभूविढ्वे / ग्रन्थयांबभूविढ्वे / ग्रन्थयामासिध्वे
उत्तम
ग्रन्थयाञ्चक्रे / ग्रन्थयांचक्रे / ग्रन्थयाम्बभूवे / ग्रन्थयांबभूवे / ग्रन्थयामाहे
ग्रन्थयाञ्चकृवहे / ग्रन्थयांचकृवहे / ग्रन्थयाम्बभूविवहे / ग्रन्थयांबभूविवहे / ग्रन्थयामासिवहे
ग्रन्थयाञ्चकृमहे / ग्रन्थयांचकृमहे / ग्रन्थयाम्बभूविमहे / ग्रन्थयांबभूविमहे / ग्रन्थयामासिमहे
 


सनादि प्रत्ययाः

उपसर्गाः