ग्रन्थ् + णिच्+सन् धातुरूपाणि - ग्रथिँ कौटिल्ये - भ्वादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
जिग्रन्थयिषाञ्चकार / जिग्रन्थयिषांचकार / जिग्रन्थयिषाम्बभूव / जिग्रन्थयिषांबभूव / जिग्रन्थयिषामास
जिग्रन्थयिषाञ्चक्रतुः / जिग्रन्थयिषांचक्रतुः / जिग्रन्थयिषाम्बभूवतुः / जिग्रन्थयिषांबभूवतुः / जिग्रन्थयिषामासतुः
जिग्रन्थयिषाञ्चक्रुः / जिग्रन्थयिषांचक्रुः / जिग्रन्थयिषाम्बभूवुः / जिग्रन्थयिषांबभूवुः / जिग्रन्थयिषामासुः
मध्यम
जिग्रन्थयिषाञ्चकर्थ / जिग्रन्थयिषांचकर्थ / जिग्रन्थयिषाम्बभूविथ / जिग्रन्थयिषांबभूविथ / जिग्रन्थयिषामासिथ
जिग्रन्थयिषाञ्चक्रथुः / जिग्रन्थयिषांचक्रथुः / जिग्रन्थयिषाम्बभूवथुः / जिग्रन्थयिषांबभूवथुः / जिग्रन्थयिषामासथुः
जिग्रन्थयिषाञ्चक्र / जिग्रन्थयिषांचक्र / जिग्रन्थयिषाम्बभूव / जिग्रन्थयिषांबभूव / जिग्रन्थयिषामास
उत्तम
जिग्रन्थयिषाञ्चकर / जिग्रन्थयिषांचकर / जिग्रन्थयिषाञ्चकार / जिग्रन्थयिषांचकार / जिग्रन्थयिषाम्बभूव / जिग्रन्थयिषांबभूव / जिग्रन्थयिषामास
जिग्रन्थयिषाञ्चकृव / जिग्रन्थयिषांचकृव / जिग्रन्थयिषाम्बभूविव / जिग्रन्थयिषांबभूविव / जिग्रन्थयिषामासिव
जिग्रन्थयिषाञ्चकृम / जिग्रन्थयिषांचकृम / जिग्रन्थयिषाम्बभूविम / जिग्रन्थयिषांबभूविम / जिग्रन्थयिषामासिम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
जिग्रन्थयिषाञ्चक्रे / जिग्रन्थयिषांचक्रे / जिग्रन्थयिषाम्बभूव / जिग्रन्थयिषांबभूव / जिग्रन्थयिषामास
जिग्रन्थयिषाञ्चक्राते / जिग्रन्थयिषांचक्राते / जिग्रन्थयिषाम्बभूवतुः / जिग्रन्थयिषांबभूवतुः / जिग्रन्थयिषामासतुः
जिग्रन्थयिषाञ्चक्रिरे / जिग्रन्थयिषांचक्रिरे / जिग्रन्थयिषाम्बभूवुः / जिग्रन्थयिषांबभूवुः / जिग्रन्थयिषामासुः
मध्यम
जिग्रन्थयिषाञ्चकृषे / जिग्रन्थयिषांचकृषे / जिग्रन्थयिषाम्बभूविथ / जिग्रन्थयिषांबभूविथ / जिग्रन्थयिषामासिथ
जिग्रन्थयिषाञ्चक्राथे / जिग्रन्थयिषांचक्राथे / जिग्रन्थयिषाम्बभूवथुः / जिग्रन्थयिषांबभूवथुः / जिग्रन्थयिषामासथुः
जिग्रन्थयिषाञ्चकृढ्वे / जिग्रन्थयिषांचकृढ्वे / जिग्रन्थयिषाम्बभूव / जिग्रन्थयिषांबभूव / जिग्रन्थयिषामास
उत्तम
जिग्रन्थयिषाञ्चक्रे / जिग्रन्थयिषांचक्रे / जिग्रन्थयिषाम्बभूव / जिग्रन्थयिषांबभूव / जिग्रन्थयिषामास
जिग्रन्थयिषाञ्चकृवहे / जिग्रन्थयिषांचकृवहे / जिग्रन्थयिषाम्बभूविव / जिग्रन्थयिषांबभूविव / जिग्रन्थयिषामासिव
जिग्रन्थयिषाञ्चकृमहे / जिग्रन्थयिषांचकृमहे / जिग्रन्थयिषाम्बभूविम / जिग्रन्थयिषांबभूविम / जिग्रन्थयिषामासिम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
जिग्रन्थयिषाञ्चक्रे / जिग्रन्थयिषांचक्रे / जिग्रन्थयिषाम्बभूवे / जिग्रन्थयिषांबभूवे / जिग्रन्थयिषामाहे
जिग्रन्थयिषाञ्चक्राते / जिग्रन्थयिषांचक्राते / जिग्रन्थयिषाम्बभूवाते / जिग्रन्थयिषांबभूवाते / जिग्रन्थयिषामासाते
जिग्रन्थयिषाञ्चक्रिरे / जिग्रन्थयिषांचक्रिरे / जिग्रन्थयिषाम्बभूविरे / जिग्रन्थयिषांबभूविरे / जिग्रन्थयिषामासिरे
मध्यम
जिग्रन्थयिषाञ्चकृषे / जिग्रन्थयिषांचकृषे / जिग्रन्थयिषाम्बभूविषे / जिग्रन्थयिषांबभूविषे / जिग्रन्थयिषामासिषे
जिग्रन्थयिषाञ्चक्राथे / जिग्रन्थयिषांचक्राथे / जिग्रन्थयिषाम्बभूवाथे / जिग्रन्थयिषांबभूवाथे / जिग्रन्थयिषामासाथे
जिग्रन्थयिषाञ्चकृढ्वे / जिग्रन्थयिषांचकृढ्वे / जिग्रन्थयिषाम्बभूविध्वे / जिग्रन्थयिषांबभूविध्वे / जिग्रन्थयिषाम्बभूविढ्वे / जिग्रन्थयिषांबभूविढ्वे / जिग्रन्थयिषामासिध्वे
उत्तम
जिग्रन्थयिषाञ्चक्रे / जिग्रन्थयिषांचक्रे / जिग्रन्थयिषाम्बभूवे / जिग्रन्थयिषांबभूवे / जिग्रन्थयिषामाहे
जिग्रन्थयिषाञ्चकृवहे / जिग्रन्थयिषांचकृवहे / जिग्रन्थयिषाम्बभूविवहे / जिग्रन्थयिषांबभूविवहे / जिग्रन्थयिषामासिवहे
जिग्रन्थयिषाञ्चकृमहे / जिग्रन्थयिषांचकृमहे / जिग्रन्थयिषाम्बभूविमहे / जिग्रन्थयिषांबभूविमहे / जिग्रन्थयिषामासिमहे
 


सनादि प्रत्ययाः

उपसर्गाः