गण्ड् + यङ् + सन् + णिच् धातुरूपाणि - गडिँ वदनैकदेशे - भ्वादिः - विधिलिङ् लकारः
कर्तरि प्रयोगः परस्मै पदम्
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
कर्तरि प्रयोगः आत्मने पदम्
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
कर्मणि प्रयोगः आत्मने पदम्
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
कर्तरि प्रयोगः परस्मै पदम्
एक
द्वि
बहु
प्रथम
जागण्ड्येषयेत् / जागण्ड्येषयेद्
जागण्ड्येषयेताम्
जागण्ड्येषयेयुः
मध्यम
जागण्ड्येषयेः
जागण्ड्येषयेतम्
जागण्ड्येषयेत
उत्तम
जागण्ड्येषयेयम्
जागण्ड्येषयेव
जागण्ड्येषयेम
कर्तरि प्रयोगः आत्मने पदम्
एक
द्वि
बहु
प्रथम
जागण्ड्येषयेत
जागण्ड्येषयेयाताम्
जागण्ड्येषयेरन्
मध्यम
जागण्ड्येषयेथाः
जागण्ड्येषयेयाथाम्
जागण्ड्येषयेध्वम्
उत्तम
जागण्ड्येषयेय
जागण्ड्येषयेवहि
जागण्ड्येषयेमहि
कर्मणि प्रयोगः आत्मने पदम्
एक
द्वि
बहु
प्रथम
जागण्ड्येष्येत
जागण्ड्येष्येयाताम्
जागण्ड्येष्येरन्
मध्यम
जागण्ड्येष्येथाः
जागण्ड्येष्येयाथाम्
जागण्ड्येष्येध्वम्
उत्तम
जागण्ड्येष्येय
जागण्ड्येष्येवहि
जागण्ड्येष्येमहि
सनादि प्रत्ययाः
णिच्
सन्
यङ्
यङ्लुक्
णिच् + सन्
यङ् + सन्
यङ्लुक् + सन्
सन् + णिच्
यङ् + णिच्
यङ्लुक् + णिच्
णिच् + सन् + णिच्
यङ् + सन् + णिच्
यङ्लुक् + सन् + णिच्
यङ् + णिच् + सन्
यङ्लुक् + णिच् + सन्
यङ् + णिच् + सन् + णिच्
यङ्लुक् + णिच् + सन् + णिच्
उपसर्गाः