गण्ड् + यङ् + णिच् + सन् धातुरूपाणि - गडिँ वदनैकदेशे - भ्वादिः - विधिलिङ् लकारः
कर्तरि प्रयोगः परस्मै पदम्
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
कर्तरि प्रयोगः आत्मने पदम्
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
कर्मणि प्रयोगः आत्मने पदम्
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
कर्तरि प्रयोगः परस्मै पदम्
एक
द्वि
बहु
प्रथम
जागण्ड्ययिषेत् / जागण्ड्ययिषेद्
जागण्ड्ययिषेताम्
जागण्ड्ययिषेयुः
मध्यम
जागण्ड्ययिषेः
जागण्ड्ययिषेतम्
जागण्ड्ययिषेत
उत्तम
जागण्ड्ययिषेयम्
जागण्ड्ययिषेव
जागण्ड्ययिषेम
कर्तरि प्रयोगः आत्मने पदम्
एक
द्वि
बहु
प्रथम
जागण्ड्ययिषेत
जागण्ड्ययिषेयाताम्
जागण्ड्ययिषेरन्
मध्यम
जागण्ड्ययिषेथाः
जागण्ड्ययिषेयाथाम्
जागण्ड्ययिषेध्वम्
उत्तम
जागण्ड्ययिषेय
जागण्ड्ययिषेवहि
जागण्ड्ययिषेमहि
कर्मणि प्रयोगः आत्मने पदम्
एक
द्वि
बहु
प्रथम
जागण्ड्ययिष्येत
जागण्ड्ययिष्येयाताम्
जागण्ड्ययिष्येरन्
मध्यम
जागण्ड्ययिष्येथाः
जागण्ड्ययिष्येयाथाम्
जागण्ड्ययिष्येध्वम्
उत्तम
जागण्ड्ययिष्येय
जागण्ड्ययिष्येवहि
जागण्ड्ययिष्येमहि
सनादि प्रत्ययाः
णिच्
सन्
यङ्
यङ्लुक्
णिच् + सन्
यङ् + सन्
यङ्लुक् + सन्
सन् + णिच्
यङ् + णिच्
यङ्लुक् + णिच्
णिच् + सन् + णिच्
यङ् + सन् + णिच्
यङ्लुक् + सन् + णिच्
यङ् + णिच् + सन्
यङ्लुक् + णिच् + सन्
यङ् + णिच् + सन् + णिच्
यङ्लुक् + णिच् + सन् + णिच्
उपसर्गाः