क्लन्द् + सन् धातुरूपाणि - क्लदिँ वैक्लव्ये वैकल्य इत्येके इत्यन्ये - भ्वादिः - आशीर्लिङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
चिक्लन्दिष्यात् / चिक्लन्दिष्याद्
चिक्लन्दिष्यास्ताम्
चिक्लन्दिष्यासुः
मध्यम
चिक्लन्दिष्याः
चिक्लन्दिष्यास्तम्
चिक्लन्दिष्यास्त
उत्तम
चिक्लन्दिष्यासम्
चिक्लन्दिष्यास्व
चिक्लन्दिष्यास्म
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
चिक्लन्दिषिषीष्ट
चिक्लन्दिषिषीयास्ताम्
चिक्लन्दिषिषीरन्
मध्यम
चिक्लन्दिषिषीष्ठाः
चिक्लन्दिषिषीयास्थाम्
चिक्लन्दिषिषीध्वम्
उत्तम
चिक्लन्दिषिषीय
चिक्लन्दिषिषीवहि
चिक्लन्दिषिषीमहि
 


सनादि प्रत्ययाः

उपसर्गाः