क्लन्द् + णिच्+सन् धातुरूपाणि - क्लदिँ वैक्लव्ये वैकल्य इत्येके इत्यन्ये - भ्वादिः - आशीर्लिङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
चिक्लन्दयिष्यात् / चिक्लन्दयिष्याद्
चिक्लन्दयिष्यास्ताम्
चिक्लन्दयिष्यासुः
मध्यम
चिक्लन्दयिष्याः
चिक्लन्दयिष्यास्तम्
चिक्लन्दयिष्यास्त
उत्तम
चिक्लन्दयिष्यासम्
चिक्लन्दयिष्यास्व
चिक्लन्दयिष्यास्म
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
चिक्लन्दयिषिषीष्ट
चिक्लन्दयिषिषीयास्ताम्
चिक्लन्दयिषिषीरन्
मध्यम
चिक्लन्दयिषिषीष्ठाः
चिक्लन्दयिषिषीयास्थाम्
चिक्लन्दयिषिषीध्वम्
उत्तम
चिक्लन्दयिषिषीय
चिक्लन्दयिषिषीवहि
चिक्लन्दयिषिषीमहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
चिक्लन्दयिषिषीष्ट
चिक्लन्दयिषिषीयास्ताम्
चिक्लन्दयिषिषीरन्
मध्यम
चिक्लन्दयिषिषीष्ठाः
चिक्लन्दयिषिषीयास्थाम्
चिक्लन्दयिषिषीध्वम्
उत्तम
चिक्लन्दयिषिषीय
चिक्लन्दयिषिषीवहि
चिक्लन्दयिषिषीमहि
 


सनादि प्रत्ययाः

उपसर्गाः