क्रन्द् + णिच् धातुरूपाणि - क्रदिँ वैक्लव्ये वैकल्य इत्येके - भ्वादिः - लृङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अक्रन्दयिष्यत् / अक्रन्दयिष्यद्
अक्रन्दयिष्यताम्
अक्रन्दयिष्यन्
मध्यम
अक्रन्दयिष्यः
अक्रन्दयिष्यतम्
अक्रन्दयिष्यत
उत्तम
अक्रन्दयिष्यम्
अक्रन्दयिष्याव
अक्रन्दयिष्याम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अक्रन्दयिष्यत
अक्रन्दयिष्येताम्
अक्रन्दयिष्यन्त
मध्यम
अक्रन्दयिष्यथाः
अक्रन्दयिष्येथाम्
अक्रन्दयिष्यध्वम्
उत्तम
अक्रन्दयिष्ये
अक्रन्दयिष्यावहि
अक्रन्दयिष्यामहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अक्रन्दिष्यत / अक्रन्दयिष्यत
अक्रन्दिष्येताम् / अक्रन्दयिष्येताम्
अक्रन्दिष्यन्त / अक्रन्दयिष्यन्त
मध्यम
अक्रन्दिष्यथाः / अक्रन्दयिष्यथाः
अक्रन्दिष्येथाम् / अक्रन्दयिष्येथाम्
अक्रन्दिष्यध्वम् / अक्रन्दयिष्यध्वम्
उत्तम
अक्रन्दिष्ये / अक्रन्दयिष्ये
अक्रन्दिष्यावहि / अक्रन्दयिष्यावहि
अक्रन्दिष्यामहि / अक्रन्दयिष्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः