क्रन्द् + णिच्+सन् धातुरूपाणि - क्रदिँ वैक्लव्ये वैकल्य इत्येके - भ्वादिः - लृङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अचिक्रन्दयिषिष्यत् / अचिक्रन्दयिषिष्यद्
अचिक्रन्दयिषिष्यताम्
अचिक्रन्दयिषिष्यन्
मध्यम
अचिक्रन्दयिषिष्यः
अचिक्रन्दयिषिष्यतम्
अचिक्रन्दयिषिष्यत
उत्तम
अचिक्रन्दयिषिष्यम्
अचिक्रन्दयिषिष्याव
अचिक्रन्दयिषिष्याम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अचिक्रन्दयिषिष्यत
अचिक्रन्दयिषिष्येताम्
अचिक्रन्दयिषिष्यन्त
मध्यम
अचिक्रन्दयिषिष्यथाः
अचिक्रन्दयिषिष्येथाम्
अचिक्रन्दयिषिष्यध्वम्
उत्तम
अचिक्रन्दयिषिष्ये
अचिक्रन्दयिषिष्यावहि
अचिक्रन्दयिषिष्यामहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अचिक्रन्दयिषिष्यत
अचिक्रन्दयिषिष्येताम्
अचिक्रन्दयिषिष्यन्त
मध्यम
अचिक्रन्दयिषिष्यथाः
अचिक्रन्दयिषिष्येथाम्
अचिक्रन्दयिषिष्यध्वम्
उत्तम
अचिक्रन्दयिषिष्ये
अचिक्रन्दयिषिष्यावहि
अचिक्रन्दयिषिष्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः