कृष् + यङ्लुक् धातुरूपाणि - कृषँ विलेखने - तुदादिः - लृट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
चरीकर्षिष्यति / चरिकर्षिष्यति / चर्कर्षिष्यति
चरीकर्षिष्यतः / चरिकर्षिष्यतः / चर्कर्षिष्यतः
चरीकर्षिष्यन्ति / चरिकर्षिष्यन्ति / चर्कर्षिष्यन्ति
मध्यम
चरीकर्षिष्यसि / चरिकर्षिष्यसि / चर्कर्षिष्यसि
चरीकर्षिष्यथः / चरिकर्षिष्यथः / चर्कर्षिष्यथः
चरीकर्षिष्यथ / चरिकर्षिष्यथ / चर्कर्षिष्यथ
उत्तम
चरीकर्षिष्यामि / चरिकर्षिष्यामि / चर्कर्षिष्यामि
चरीकर्षिष्यावः / चरिकर्षिष्यावः / चर्कर्षिष्यावः
चरीकर्षिष्यामः / चरिकर्षिष्यामः / चर्कर्षिष्यामः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
चरीकर्षिष्यते / चरिकर्षिष्यते / चर्कर्षिष्यते
चरीकर्षिष्येते / चरिकर्षिष्येते / चर्कर्षिष्येते
चरीकर्षिष्यन्ते / चरिकर्षिष्यन्ते / चर्कर्षिष्यन्ते
मध्यम
चरीकर्षिष्यसे / चरिकर्षिष्यसे / चर्कर्षिष्यसे
चरीकर्षिष्येथे / चरिकर्षिष्येथे / चर्कर्षिष्येथे
चरीकर्षिष्यध्वे / चरिकर्षिष्यध्वे / चर्कर्षिष्यध्वे
उत्तम
चरीकर्षिष्ये / चरिकर्षिष्ये / चर्कर्षिष्ये
चरीकर्षिष्यावहे / चरिकर्षिष्यावहे / चर्कर्षिष्यावहे
चरीकर्षिष्यामहे / चरिकर्षिष्यामहे / चर्कर्षिष्यामहे
 


सनादि प्रत्ययाः

उपसर्गाः