कृष् धातुरूपाणि - कृषँ विलेखने - तुदादिः - लृट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
क्रक्ष्यति / कर्क्ष्यति
क्रक्ष्यतः / कर्क्ष्यतः
क्रक्ष्यन्ति / कर्क्ष्यन्ति
मध्यम
क्रक्ष्यसि / कर्क्ष्यसि
क्रक्ष्यथः / कर्क्ष्यथः
क्रक्ष्यथ / कर्क्ष्यथ
उत्तम
क्रक्ष्यामि / कर्क्ष्यामि
क्रक्ष्यावः / कर्क्ष्यावः
क्रक्ष्यामः / कर्क्ष्यामः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
क्रक्ष्यते / कर्क्ष्यते
क्रक्ष्येते / कर्क्ष्येते
क्रक्ष्यन्ते / कर्क्ष्यन्ते
मध्यम
क्रक्ष्यसे / कर्क्ष्यसे
क्रक्ष्येथे / कर्क्ष्येथे
क्रक्ष्यध्वे / कर्क्ष्यध्वे
उत्तम
क्रक्ष्ये / कर्क्ष्ये
क्रक्ष्यावहे / कर्क्ष्यावहे
क्रक्ष्यामहे / कर्क्ष्यामहे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
क्रक्ष्यते / कर्क्ष्यते
क्रक्ष्येते / कर्क्ष्येते
क्रक्ष्यन्ते / कर्क्ष्यन्ते
मध्यम
क्रक्ष्यसे / कर्क्ष्यसे
क्रक्ष्येथे / कर्क्ष्येथे
क्रक्ष्यध्वे / कर्क्ष्यध्वे
उत्तम
क्रक्ष्ये / कर्क्ष्ये
क्रक्ष्यावहे / कर्क्ष्यावहे
क्रक्ष्यामहे / कर्क्ष्यामहे
 


सनादि प्रत्ययाः

उपसर्गाः