कन्द् + णिच् + सन् धातुरूपाणि - कदिँ वैक्लव्ये वैकल्य इत्येके - भ्वादिः - लिट् लकारः
कर्तरि प्रयोगः परस्मै पदम्
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
कर्तरि प्रयोगः आत्मने पदम्
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
कर्मणि प्रयोगः आत्मने पदम्
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
कर्तरि प्रयोगः परस्मै पदम्
एक
द्वि
बहु
प्रथम
चिकन्दयिषाञ्चकार / चिकन्दयिषांचकार / चिकन्दयिषाम्बभूव / चिकन्दयिषांबभूव / चिकन्दयिषामास
चिकन्दयिषाञ्चक्रतुः / चिकन्दयिषांचक्रतुः / चिकन्दयिषाम्बभूवतुः / चिकन्दयिषांबभूवतुः / चिकन्दयिषामासतुः
चिकन्दयिषाञ्चक्रुः / चिकन्दयिषांचक्रुः / चिकन्दयिषाम्बभूवुः / चिकन्दयिषांबभूवुः / चिकन्दयिषामासुः
मध्यम
चिकन्दयिषाञ्चकर्थ / चिकन्दयिषांचकर्थ / चिकन्दयिषाम्बभूविथ / चिकन्दयिषांबभूविथ / चिकन्दयिषामासिथ
चिकन्दयिषाञ्चक्रथुः / चिकन्दयिषांचक्रथुः / चिकन्दयिषाम्बभूवथुः / चिकन्दयिषांबभूवथुः / चिकन्दयिषामासथुः
चिकन्दयिषाञ्चक्र / चिकन्दयिषांचक्र / चिकन्दयिषाम्बभूव / चिकन्दयिषांबभूव / चिकन्दयिषामास
उत्तम
चिकन्दयिषाञ्चकर / चिकन्दयिषांचकर / चिकन्दयिषाञ्चकार / चिकन्दयिषांचकार / चिकन्दयिषाम्बभूव / चिकन्दयिषांबभूव / चिकन्दयिषामास
चिकन्दयिषाञ्चकृव / चिकन्दयिषांचकृव / चिकन्दयिषाम्बभूविव / चिकन्दयिषांबभूविव / चिकन्दयिषामासिव
चिकन्दयिषाञ्चकृम / चिकन्दयिषांचकृम / चिकन्दयिषाम्बभूविम / चिकन्दयिषांबभूविम / चिकन्दयिषामासिम
कर्तरि प्रयोगः आत्मने पदम्
एक
द्वि
बहु
प्रथम
चिकन्दयिषाञ्चक्रे / चिकन्दयिषांचक्रे / चिकन्दयिषाम्बभूव / चिकन्दयिषांबभूव / चिकन्दयिषामास
चिकन्दयिषाञ्चक्राते / चिकन्दयिषांचक्राते / चिकन्दयिषाम्बभूवतुः / चिकन्दयिषांबभूवतुः / चिकन्दयिषामासतुः
चिकन्दयिषाञ्चक्रिरे / चिकन्दयिषांचक्रिरे / चिकन्दयिषाम्बभूवुः / चिकन्दयिषांबभूवुः / चिकन्दयिषामासुः
मध्यम
चिकन्दयिषाञ्चकृषे / चिकन्दयिषांचकृषे / चिकन्दयिषाम्बभूविथ / चिकन्दयिषांबभूविथ / चिकन्दयिषामासिथ
चिकन्दयिषाञ्चक्राथे / चिकन्दयिषांचक्राथे / चिकन्दयिषाम्बभूवथुः / चिकन्दयिषांबभूवथुः / चिकन्दयिषामासथुः
चिकन्दयिषाञ्चकृढ्वे / चिकन्दयिषांचकृढ्वे / चिकन्दयिषाम्बभूव / चिकन्दयिषांबभूव / चिकन्दयिषामास
उत्तम
चिकन्दयिषाञ्चक्रे / चिकन्दयिषांचक्रे / चिकन्दयिषाम्बभूव / चिकन्दयिषांबभूव / चिकन्दयिषामास
चिकन्दयिषाञ्चकृवहे / चिकन्दयिषांचकृवहे / चिकन्दयिषाम्बभूविव / चिकन्दयिषांबभूविव / चिकन्दयिषामासिव
चिकन्दयिषाञ्चकृमहे / चिकन्दयिषांचकृमहे / चिकन्दयिषाम्बभूविम / चिकन्दयिषांबभूविम / चिकन्दयिषामासिम
कर्मणि प्रयोगः आत्मने पदम्
एक
द्वि
बहु
प्रथम
चिकन्दयिषाञ्चक्रे / चिकन्दयिषांचक्रे / चिकन्दयिषाम्बभूवे / चिकन्दयिषांबभूवे / चिकन्दयिषामाहे
चिकन्दयिषाञ्चक्राते / चिकन्दयिषांचक्राते / चिकन्दयिषाम्बभूवाते / चिकन्दयिषांबभूवाते / चिकन्दयिषामासाते
चिकन्दयिषाञ्चक्रिरे / चिकन्दयिषांचक्रिरे / चिकन्दयिषाम्बभूविरे / चिकन्दयिषांबभूविरे / चिकन्दयिषामासिरे
मध्यम
चिकन्दयिषाञ्चकृषे / चिकन्दयिषांचकृषे / चिकन्दयिषाम्बभूविषे / चिकन्दयिषांबभूविषे / चिकन्दयिषामासिषे
चिकन्दयिषाञ्चक्राथे / चिकन्दयिषांचक्राथे / चिकन्दयिषाम्बभूवाथे / चिकन्दयिषांबभूवाथे / चिकन्दयिषामासाथे
चिकन्दयिषाञ्चकृढ्वे / चिकन्दयिषांचकृढ्वे / चिकन्दयिषाम्बभूविध्वे / चिकन्दयिषांबभूविध्वे / चिकन्दयिषाम्बभूविढ्वे / चिकन्दयिषांबभूविढ्वे / चिकन्दयिषामासिध्वे
उत्तम
चिकन्दयिषाञ्चक्रे / चिकन्दयिषांचक्रे / चिकन्दयिषाम्बभूवे / चिकन्दयिषांबभूवे / चिकन्दयिषामाहे
चिकन्दयिषाञ्चकृवहे / चिकन्दयिषांचकृवहे / चिकन्दयिषाम्बभूविवहे / चिकन्दयिषांबभूविवहे / चिकन्दयिषामासिवहे
चिकन्दयिषाञ्चकृमहे / चिकन्दयिषांचकृमहे / चिकन्दयिषाम्बभूविमहे / चिकन्दयिषांबभूविमहे / चिकन्दयिषामासिमहे
सनादि प्रत्ययाः
णिच्
सन्
यङ्
यङ्लुक्
णिच् + सन्
यङ् + सन्
यङ्लुक् + सन्
सन् + णिच्
यङ् + णिच्
यङ्लुक् + णिच्
णिच् + सन् + णिच्
यङ् + सन् + णिच्
यङ्लुक् + सन् + णिच्
यङ् + णिच् + सन्
यङ्लुक् + णिच् + सन्
यङ् + णिच् + सन् + णिच्
यङ्लुक् + णिच् + सन् + णिच्
उपसर्गाः