कत्थ् + सन् धातुरूपाणि - कत्थँ श्लाघायाम् - भ्वादिः - आशीर्लिङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
चिकत्थिषिषीष्ट
चिकत्थिषिषीयास्ताम्
चिकत्थिषिषीरन्
मध्यम
चिकत्थिषिषीष्ठाः
चिकत्थिषिषीयास्थाम्
चिकत्थिषिषीध्वम्
उत्तम
चिकत्थिषिषीय
चिकत्थिषिषीवहि
चिकत्थिषिषीमहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
चिकत्थिषिषीष्ट
चिकत्थिषिषीयास्ताम्
चिकत्थिषिषीरन्
मध्यम
चिकत्थिषिषीष्ठाः
चिकत्थिषिषीयास्थाम्
चिकत्थिषिषीध्वम्
उत्तम
चिकत्थिषिषीय
चिकत्थिषिषीवहि
चिकत्थिषिषीमहि
 


सनादि प्रत्ययाः

उपसर्गाः