कत्थ् + णिच् + सन् धातुरूपाणि - कत्थँ श्लाघायाम् - भ्वादिः - आशीर्लिङ् लकारः
कर्तरि प्रयोगः परस्मै पदम्
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
कर्तरि प्रयोगः आत्मने पदम्
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
कर्मणि प्रयोगः आत्मने पदम्
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
कर्तरि प्रयोगः परस्मै पदम्
एक
द्वि
बहु
प्रथम
चिकत्थयिष्यात् / चिकत्थयिष्याद्
चिकत्थयिष्यास्ताम्
चिकत्थयिष्यासुः
मध्यम
चिकत्थयिष्याः
चिकत्थयिष्यास्तम्
चिकत्थयिष्यास्त
उत्तम
चिकत्थयिष्यासम्
चिकत्थयिष्यास्व
चिकत्थयिष्यास्म
कर्तरि प्रयोगः आत्मने पदम्
एक
द्वि
बहु
प्रथम
चिकत्थयिषिषीष्ट
चिकत्थयिषिषीयास्ताम्
चिकत्थयिषिषीरन्
मध्यम
चिकत्थयिषिषीष्ठाः
चिकत्थयिषिषीयास्थाम्
चिकत्थयिषिषीध्वम्
उत्तम
चिकत्थयिषिषीय
चिकत्थयिषिषीवहि
चिकत्थयिषिषीमहि
कर्मणि प्रयोगः आत्मने पदम्
एक
द्वि
बहु
प्रथम
चिकत्थयिषिषीष्ट
चिकत्थयिषिषीयास्ताम्
चिकत्थयिषिषीरन्
मध्यम
चिकत्थयिषिषीष्ठाः
चिकत्थयिषिषीयास्थाम्
चिकत्थयिषिषीध्वम्
उत्तम
चिकत्थयिषिषीय
चिकत्थयिषिषीवहि
चिकत्थयिषिषीमहि
सनादि प्रत्ययाः
णिच्
सन्
यङ्
यङ्लुक्
णिच् + सन्
यङ् + सन्
यङ्लुक् + सन्
सन् + णिच्
यङ् + णिच्
यङ्लुक् + णिच्
णिच् + सन् + णिच्
यङ् + सन् + णिच्
यङ्लुक् + सन् + णिच्
यङ् + णिच् + सन्
यङ्लुक् + णिच् + सन्
यङ् + णिच् + सन् + णिच्
यङ्लुक् + णिच् + सन् + णिच्
उपसर्गाः