कत्थ् + यङ् धातुरूपाणि - कत्थँ श्लाघायाम् - भ्वादिः - लृङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अचाकत्थिष्यत
अचाकत्थिष्येताम्
अचाकत्थिष्यन्त
मध्यम
अचाकत्थिष्यथाः
अचाकत्थिष्येथाम्
अचाकत्थिष्यध्वम्
उत्तम
अचाकत्थिष्ये
अचाकत्थिष्यावहि
अचाकत्थिष्यामहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अचाकत्थिष्यत
अचाकत्थिष्येताम्
अचाकत्थिष्यन्त
मध्यम
अचाकत्थिष्यथाः
अचाकत्थिष्येथाम्
अचाकत्थिष्यध्वम्
उत्तम
अचाकत्थिष्ये
अचाकत्थिष्यावहि
अचाकत्थिष्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः