कत्थ् + णिच् + सन् धातुरूपाणि - कत्थँ श्लाघायाम् - भ्वादिः - लृङ् लकारः
कर्तरि प्रयोगः परस्मै पदम्
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
कर्तरि प्रयोगः आत्मने पदम्
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
कर्मणि प्रयोगः आत्मने पदम्
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
कर्तरि प्रयोगः परस्मै पदम्
एक
द्वि
बहु
प्रथम
अचिकत्थयिषिष्यत् / अचिकत्थयिषिष्यद्
अचिकत्थयिषिष्यताम्
अचिकत्थयिषिष्यन्
मध्यम
अचिकत्थयिषिष्यः
अचिकत्थयिषिष्यतम्
अचिकत्थयिषिष्यत
उत्तम
अचिकत्थयिषिष्यम्
अचिकत्थयिषिष्याव
अचिकत्थयिषिष्याम
कर्तरि प्रयोगः आत्मने पदम्
एक
द्वि
बहु
प्रथम
अचिकत्थयिषिष्यत
अचिकत्थयिषिष्येताम्
अचिकत्थयिषिष्यन्त
मध्यम
अचिकत्थयिषिष्यथाः
अचिकत्थयिषिष्येथाम्
अचिकत्थयिषिष्यध्वम्
उत्तम
अचिकत्थयिषिष्ये
अचिकत्थयिषिष्यावहि
अचिकत्थयिषिष्यामहि
कर्मणि प्रयोगः आत्मने पदम्
एक
द्वि
बहु
प्रथम
अचिकत्थयिषिष्यत
अचिकत्थयिषिष्येताम्
अचिकत्थयिषिष्यन्त
मध्यम
अचिकत्थयिषिष्यथाः
अचिकत्थयिषिष्येथाम्
अचिकत्थयिषिष्यध्वम्
उत्तम
अचिकत्थयिषिष्ये
अचिकत्थयिषिष्यावहि
अचिकत्थयिषिष्यामहि
सनादि प्रत्ययाः
णिच्
सन्
यङ्
यङ्लुक्
णिच् + सन्
यङ् + सन्
यङ्लुक् + सन्
सन् + णिच्
यङ् + णिच्
यङ्लुक् + णिच्
णिच् + सन् + णिच्
यङ् + सन् + णिच्
यङ्लुक् + सन् + णिच्
यङ् + णिच् + सन्
यङ्लुक् + णिच् + सन्
यङ् + णिच् + सन् + णिच्
यङ्लुक् + णिच् + सन् + णिच्
उपसर्गाः