कत्थ् + णिच् + सन् धातुरूपाणि - कत्थँ श्लाघायाम् - भ्वादिः - लिट् लकारः
कर्तरि प्रयोगः परस्मै पदम्
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
कर्तरि प्रयोगः आत्मने पदम्
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
कर्मणि प्रयोगः आत्मने पदम्
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
कर्तरि प्रयोगः परस्मै पदम्
एक
द्वि
बहु
प्रथम
चिकत्थयिषाञ्चकार / चिकत्थयिषांचकार / चिकत्थयिषाम्बभूव / चिकत्थयिषांबभूव / चिकत्थयिषामास
चिकत्थयिषाञ्चक्रतुः / चिकत्थयिषांचक्रतुः / चिकत्थयिषाम्बभूवतुः / चिकत्थयिषांबभूवतुः / चिकत्थयिषामासतुः
चिकत्थयिषाञ्चक्रुः / चिकत्थयिषांचक्रुः / चिकत्थयिषाम्बभूवुः / चिकत्थयिषांबभूवुः / चिकत्थयिषामासुः
मध्यम
चिकत्थयिषाञ्चकर्थ / चिकत्थयिषांचकर्थ / चिकत्थयिषाम्बभूविथ / चिकत्थयिषांबभूविथ / चिकत्थयिषामासिथ
चिकत्थयिषाञ्चक्रथुः / चिकत्थयिषांचक्रथुः / चिकत्थयिषाम्बभूवथुः / चिकत्थयिषांबभूवथुः / चिकत्थयिषामासथुः
चिकत्थयिषाञ्चक्र / चिकत्थयिषांचक्र / चिकत्थयिषाम्बभूव / चिकत्थयिषांबभूव / चिकत्थयिषामास
उत्तम
चिकत्थयिषाञ्चकर / चिकत्थयिषांचकर / चिकत्थयिषाञ्चकार / चिकत्थयिषांचकार / चिकत्थयिषाम्बभूव / चिकत्थयिषांबभूव / चिकत्थयिषामास
चिकत्थयिषाञ्चकृव / चिकत्थयिषांचकृव / चिकत्थयिषाम्बभूविव / चिकत्थयिषांबभूविव / चिकत्थयिषामासिव
चिकत्थयिषाञ्चकृम / चिकत्थयिषांचकृम / चिकत्थयिषाम्बभूविम / चिकत्थयिषांबभूविम / चिकत्थयिषामासिम
कर्तरि प्रयोगः आत्मने पदम्
एक
द्वि
बहु
प्रथम
चिकत्थयिषाञ्चक्रे / चिकत्थयिषांचक्रे / चिकत्थयिषाम्बभूव / चिकत्थयिषांबभूव / चिकत्थयिषामास
चिकत्थयिषाञ्चक्राते / चिकत्थयिषांचक्राते / चिकत्थयिषाम्बभूवतुः / चिकत्थयिषांबभूवतुः / चिकत्थयिषामासतुः
चिकत्थयिषाञ्चक्रिरे / चिकत्थयिषांचक्रिरे / चिकत्थयिषाम्बभूवुः / चिकत्थयिषांबभूवुः / चिकत्थयिषामासुः
मध्यम
चिकत्थयिषाञ्चकृषे / चिकत्थयिषांचकृषे / चिकत्थयिषाम्बभूविथ / चिकत्थयिषांबभूविथ / चिकत्थयिषामासिथ
चिकत्थयिषाञ्चक्राथे / चिकत्थयिषांचक्राथे / चिकत्थयिषाम्बभूवथुः / चिकत्थयिषांबभूवथुः / चिकत्थयिषामासथुः
चिकत्थयिषाञ्चकृढ्वे / चिकत्थयिषांचकृढ्वे / चिकत्थयिषाम्बभूव / चिकत्थयिषांबभूव / चिकत्थयिषामास
उत्तम
चिकत्थयिषाञ्चक्रे / चिकत्थयिषांचक्रे / चिकत्थयिषाम्बभूव / चिकत्थयिषांबभूव / चिकत्थयिषामास
चिकत्थयिषाञ्चकृवहे / चिकत्थयिषांचकृवहे / चिकत्थयिषाम्बभूविव / चिकत्थयिषांबभूविव / चिकत्थयिषामासिव
चिकत्थयिषाञ्चकृमहे / चिकत्थयिषांचकृमहे / चिकत्थयिषाम्बभूविम / चिकत्थयिषांबभूविम / चिकत्थयिषामासिम
कर्मणि प्रयोगः आत्मने पदम्
एक
द्वि
बहु
प्रथम
चिकत्थयिषाञ्चक्रे / चिकत्थयिषांचक्रे / चिकत्थयिषाम्बभूवे / चिकत्थयिषांबभूवे / चिकत्थयिषामाहे
चिकत्थयिषाञ्चक्राते / चिकत्थयिषांचक्राते / चिकत्थयिषाम्बभूवाते / चिकत्थयिषांबभूवाते / चिकत्थयिषामासाते
चिकत्थयिषाञ्चक्रिरे / चिकत्थयिषांचक्रिरे / चिकत्थयिषाम्बभूविरे / चिकत्थयिषांबभूविरे / चिकत्थयिषामासिरे
मध्यम
चिकत्थयिषाञ्चकृषे / चिकत्थयिषांचकृषे / चिकत्थयिषाम्बभूविषे / चिकत्थयिषांबभूविषे / चिकत्थयिषामासिषे
चिकत्थयिषाञ्चक्राथे / चिकत्थयिषांचक्राथे / चिकत्थयिषाम्बभूवाथे / चिकत्थयिषांबभूवाथे / चिकत्थयिषामासाथे
चिकत्थयिषाञ्चकृढ्वे / चिकत्थयिषांचकृढ्वे / चिकत्थयिषाम्बभूविध्वे / चिकत्थयिषांबभूविध्वे / चिकत्थयिषाम्बभूविढ्वे / चिकत्थयिषांबभूविढ्वे / चिकत्थयिषामासिध्वे
उत्तम
चिकत्थयिषाञ्चक्रे / चिकत्थयिषांचक्रे / चिकत्थयिषाम्बभूवे / चिकत्थयिषांबभूवे / चिकत्थयिषामाहे
चिकत्थयिषाञ्चकृवहे / चिकत्थयिषांचकृवहे / चिकत्थयिषाम्बभूविवहे / चिकत्थयिषांबभूविवहे / चिकत्थयिषामासिवहे
चिकत्थयिषाञ्चकृमहे / चिकत्थयिषांचकृमहे / चिकत्थयिषाम्बभूविमहे / चिकत्थयिषांबभूविमहे / चिकत्थयिषामासिमहे
सनादि प्रत्ययाः
णिच्
सन्
यङ्
यङ्लुक्
णिच् + सन्
यङ् + सन्
यङ्लुक् + सन्
सन् + णिच्
यङ् + णिच्
यङ्लुक् + णिच्
णिच् + सन् + णिच्
यङ् + सन् + णिच्
यङ्लुक् + सन् + णिच्
यङ् + णिच् + सन्
यङ्लुक् + णिच् + सन्
यङ् + णिच् + सन् + णिच्
यङ्लुक् + णिच् + सन् + णिच्
उपसर्गाः