कत्थ् धातुरूपाणि - कत्थँ श्लाघायाम् - भ्वादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
चकत्थे
चकत्थाते
चकत्थिरे
मध्यम
चकत्थिषे
चकत्थाथे
चकत्थिध्वे
उत्तम
चकत्थे
चकत्थिवहे
चकत्थिमहे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
चकत्थे
चकत्थाते
चकत्थिरे
मध्यम
चकत्थिषे
चकत्थाथे
चकत्थिध्वे
उत्तम
चकत्थे
चकत्थिवहे
चकत्थिमहे
 


सनादि प्रत्ययाः

उपसर्गाः