कख् + सन् धातुरूपाणि - कखँ हसने - भ्वादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
चिकखिषाञ्चकार / चिकखिषांचकार / चिकखिषाम्बभूव / चिकखिषांबभूव / चिकखिषामास
चिकखिषाञ्चक्रतुः / चिकखिषांचक्रतुः / चिकखिषाम्बभूवतुः / चिकखिषांबभूवतुः / चिकखिषामासतुः
चिकखिषाञ्चक्रुः / चिकखिषांचक्रुः / चिकखिषाम्बभूवुः / चिकखिषांबभूवुः / चिकखिषामासुः
मध्यम
चिकखिषाञ्चकर्थ / चिकखिषांचकर्थ / चिकखिषाम्बभूविथ / चिकखिषांबभूविथ / चिकखिषामासिथ
चिकखिषाञ्चक्रथुः / चिकखिषांचक्रथुः / चिकखिषाम्बभूवथुः / चिकखिषांबभूवथुः / चिकखिषामासथुः
चिकखिषाञ्चक्र / चिकखिषांचक्र / चिकखिषाम्बभूव / चिकखिषांबभूव / चिकखिषामास
उत्तम
चिकखिषाञ्चकर / चिकखिषांचकर / चिकखिषाञ्चकार / चिकखिषांचकार / चिकखिषाम्बभूव / चिकखिषांबभूव / चिकखिषामास
चिकखिषाञ्चकृव / चिकखिषांचकृव / चिकखिषाम्बभूविव / चिकखिषांबभूविव / चिकखिषामासिव
चिकखिषाञ्चकृम / चिकखिषांचकृम / चिकखिषाम्बभूविम / चिकखिषांबभूविम / चिकखिषामासिम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
चिकखिषाञ्चक्रे / चिकखिषांचक्रे / चिकखिषाम्बभूवे / चिकखिषांबभूवे / चिकखिषामाहे
चिकखिषाञ्चक्राते / चिकखिषांचक्राते / चिकखिषाम्बभूवाते / चिकखिषांबभूवाते / चिकखिषामासाते
चिकखिषाञ्चक्रिरे / चिकखिषांचक्रिरे / चिकखिषाम्बभूविरे / चिकखिषांबभूविरे / चिकखिषामासिरे
मध्यम
चिकखिषाञ्चकृषे / चिकखिषांचकृषे / चिकखिषाम्बभूविषे / चिकखिषांबभूविषे / चिकखिषामासिषे
चिकखिषाञ्चक्राथे / चिकखिषांचक्राथे / चिकखिषाम्बभूवाथे / चिकखिषांबभूवाथे / चिकखिषामासाथे
चिकखिषाञ्चकृढ्वे / चिकखिषांचकृढ्वे / चिकखिषाम्बभूविध्वे / चिकखिषांबभूविध्वे / चिकखिषाम्बभूविढ्वे / चिकखिषांबभूविढ्वे / चिकखिषामासिध्वे
उत्तम
चिकखिषाञ्चक्रे / चिकखिषांचक्रे / चिकखिषाम्बभूवे / चिकखिषांबभूवे / चिकखिषामाहे
चिकखिषाञ्चकृवहे / चिकखिषांचकृवहे / चिकखिषाम्बभूविवहे / चिकखिषांबभूविवहे / चिकखिषामासिवहे
चिकखिषाञ्चकृमहे / चिकखिषांचकृमहे / चिकखिषाम्बभूविमहे / चिकखिषांबभूविमहे / चिकखिषामासिमहे
 


सनादि प्रत्ययाः

उपसर्गाः