कख् + णिच्+सन् धातुरूपाणि - कखँ हसने - भ्वादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
चिकाखयिषाञ्चकार / चिकाखयिषांचकार / चिकाखयिषाम्बभूव / चिकाखयिषांबभूव / चिकाखयिषामास
चिकाखयिषाञ्चक्रतुः / चिकाखयिषांचक्रतुः / चिकाखयिषाम्बभूवतुः / चिकाखयिषांबभूवतुः / चिकाखयिषामासतुः
चिकाखयिषाञ्चक्रुः / चिकाखयिषांचक्रुः / चिकाखयिषाम्बभूवुः / चिकाखयिषांबभूवुः / चिकाखयिषामासुः
मध्यम
चिकाखयिषाञ्चकर्थ / चिकाखयिषांचकर्थ / चिकाखयिषाम्बभूविथ / चिकाखयिषांबभूविथ / चिकाखयिषामासिथ
चिकाखयिषाञ्चक्रथुः / चिकाखयिषांचक्रथुः / चिकाखयिषाम्बभूवथुः / चिकाखयिषांबभूवथुः / चिकाखयिषामासथुः
चिकाखयिषाञ्चक्र / चिकाखयिषांचक्र / चिकाखयिषाम्बभूव / चिकाखयिषांबभूव / चिकाखयिषामास
उत्तम
चिकाखयिषाञ्चकर / चिकाखयिषांचकर / चिकाखयिषाञ्चकार / चिकाखयिषांचकार / चिकाखयिषाम्बभूव / चिकाखयिषांबभूव / चिकाखयिषामास
चिकाखयिषाञ्चकृव / चिकाखयिषांचकृव / चिकाखयिषाम्बभूविव / चिकाखयिषांबभूविव / चिकाखयिषामासिव
चिकाखयिषाञ्चकृम / चिकाखयिषांचकृम / चिकाखयिषाम्बभूविम / चिकाखयिषांबभूविम / चिकाखयिषामासिम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
चिकाखयिषाञ्चक्रे / चिकाखयिषांचक्रे / चिकाखयिषाम्बभूव / चिकाखयिषांबभूव / चिकाखयिषामास
चिकाखयिषाञ्चक्राते / चिकाखयिषांचक्राते / चिकाखयिषाम्बभूवतुः / चिकाखयिषांबभूवतुः / चिकाखयिषामासतुः
चिकाखयिषाञ्चक्रिरे / चिकाखयिषांचक्रिरे / चिकाखयिषाम्बभूवुः / चिकाखयिषांबभूवुः / चिकाखयिषामासुः
मध्यम
चिकाखयिषाञ्चकृषे / चिकाखयिषांचकृषे / चिकाखयिषाम्बभूविथ / चिकाखयिषांबभूविथ / चिकाखयिषामासिथ
चिकाखयिषाञ्चक्राथे / चिकाखयिषांचक्राथे / चिकाखयिषाम्बभूवथुः / चिकाखयिषांबभूवथुः / चिकाखयिषामासथुः
चिकाखयिषाञ्चकृढ्वे / चिकाखयिषांचकृढ्वे / चिकाखयिषाम्बभूव / चिकाखयिषांबभूव / चिकाखयिषामास
उत्तम
चिकाखयिषाञ्चक्रे / चिकाखयिषांचक्रे / चिकाखयिषाम्बभूव / चिकाखयिषांबभूव / चिकाखयिषामास
चिकाखयिषाञ्चकृवहे / चिकाखयिषांचकृवहे / चिकाखयिषाम्बभूविव / चिकाखयिषांबभूविव / चिकाखयिषामासिव
चिकाखयिषाञ्चकृमहे / चिकाखयिषांचकृमहे / चिकाखयिषाम्बभूविम / चिकाखयिषांबभूविम / चिकाखयिषामासिम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
चिकाखयिषाञ्चक्रे / चिकाखयिषांचक्रे / चिकाखयिषाम्बभूवे / चिकाखयिषांबभूवे / चिकाखयिषामाहे
चिकाखयिषाञ्चक्राते / चिकाखयिषांचक्राते / चिकाखयिषाम्बभूवाते / चिकाखयिषांबभूवाते / चिकाखयिषामासाते
चिकाखयिषाञ्चक्रिरे / चिकाखयिषांचक्रिरे / चिकाखयिषाम्बभूविरे / चिकाखयिषांबभूविरे / चिकाखयिषामासिरे
मध्यम
चिकाखयिषाञ्चकृषे / चिकाखयिषांचकृषे / चिकाखयिषाम्बभूविषे / चिकाखयिषांबभूविषे / चिकाखयिषामासिषे
चिकाखयिषाञ्चक्राथे / चिकाखयिषांचक्राथे / चिकाखयिषाम्बभूवाथे / चिकाखयिषांबभूवाथे / चिकाखयिषामासाथे
चिकाखयिषाञ्चकृढ्वे / चिकाखयिषांचकृढ्वे / चिकाखयिषाम्बभूविध्वे / चिकाखयिषांबभूविध्वे / चिकाखयिषाम्बभूविढ्वे / चिकाखयिषांबभूविढ्वे / चिकाखयिषामासिध्वे
उत्तम
चिकाखयिषाञ्चक्रे / चिकाखयिषांचक्रे / चिकाखयिषाम्बभूवे / चिकाखयिषांबभूवे / चिकाखयिषामाहे
चिकाखयिषाञ्चकृवहे / चिकाखयिषांचकृवहे / चिकाखयिषाम्बभूविवहे / चिकाखयिषांबभूविवहे / चिकाखयिषामासिवहे
चिकाखयिषाञ्चकृमहे / चिकाखयिषांचकृमहे / चिकाखयिषाम्बभूविमहे / चिकाखयिषांबभूविमहे / चिकाखयिषामासिमहे
 


सनादि प्रत्ययाः

उपसर्गाः