कख् + यङ्लुक् धातुरूपाणि - कखँ हसने - भ्वादिः - लोट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
चाकक्तात् / चाकक्ताद् / चाकखीतु / चाकक्तु
चाकक्ताम्
चाकखतु
मध्यम
चाकक्तात् / चाकक्ताद् / चाकग्धि
चाकक्तम्
चाकक्त
उत्तम
चाकखानि
चाकखाव
चाकखाम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
चाकख्यताम्
चाकख्येताम्
चाकख्यन्ताम्
मध्यम
चाकख्यस्व
चाकख्येथाम्
चाकख्यध्वम्
उत्तम
चाकख्यै
चाकख्यावहै
चाकख्यामहै
 


सनादि प्रत्ययाः

उपसर्गाः