ऋज् + णिच् धातुरूपाणि - ऋजँ गतिस्थानार्जनोपार्जनेषु - भ्वादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अर्जयाञ्चकार / अर्जयांचकार / अर्जयाम्बभूव / अर्जयांबभूव / अर्जयामास
अर्जयाञ्चक्रतुः / अर्जयांचक्रतुः / अर्जयाम्बभूवतुः / अर्जयांबभूवतुः / अर्जयामासतुः
अर्जयाञ्चक्रुः / अर्जयांचक्रुः / अर्जयाम्बभूवुः / अर्जयांबभूवुः / अर्जयामासुः
मध्यम
अर्जयाञ्चकर्थ / अर्जयांचकर्थ / अर्जयाम्बभूविथ / अर्जयांबभूविथ / अर्जयामासिथ
अर्जयाञ्चक्रथुः / अर्जयांचक्रथुः / अर्जयाम्बभूवथुः / अर्जयांबभूवथुः / अर्जयामासथुः
अर्जयाञ्चक्र / अर्जयांचक्र / अर्जयाम्बभूव / अर्जयांबभूव / अर्जयामास
उत्तम
अर्जयाञ्चकर / अर्जयांचकर / अर्जयाञ्चकार / अर्जयांचकार / अर्जयाम्बभूव / अर्जयांबभूव / अर्जयामास
अर्जयाञ्चकृव / अर्जयांचकृव / अर्जयाम्बभूविव / अर्जयांबभूविव / अर्जयामासिव
अर्जयाञ्चकृम / अर्जयांचकृम / अर्जयाम्बभूविम / अर्जयांबभूविम / अर्जयामासिम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अर्जयाञ्चक्रे / अर्जयांचक्रे / अर्जयाम्बभूव / अर्जयांबभूव / अर्जयामास
अर्जयाञ्चक्राते / अर्जयांचक्राते / अर्जयाम्बभूवतुः / अर्जयांबभूवतुः / अर्जयामासतुः
अर्जयाञ्चक्रिरे / अर्जयांचक्रिरे / अर्जयाम्बभूवुः / अर्जयांबभूवुः / अर्जयामासुः
मध्यम
अर्जयाञ्चकृषे / अर्जयांचकृषे / अर्जयाम्बभूविथ / अर्जयांबभूविथ / अर्जयामासिथ
अर्जयाञ्चक्राथे / अर्जयांचक्राथे / अर्जयाम्बभूवथुः / अर्जयांबभूवथुः / अर्जयामासथुः
अर्जयाञ्चकृढ्वे / अर्जयांचकृढ्वे / अर्जयाम्बभूव / अर्जयांबभूव / अर्जयामास
उत्तम
अर्जयाञ्चक्रे / अर्जयांचक्रे / अर्जयाम्बभूव / अर्जयांबभूव / अर्जयामास
अर्जयाञ्चकृवहे / अर्जयांचकृवहे / अर्जयाम्बभूविव / अर्जयांबभूविव / अर्जयामासिव
अर्जयाञ्चकृमहे / अर्जयांचकृमहे / अर्जयाम्बभूविम / अर्जयांबभूविम / अर्जयामासिम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अर्जयाञ्चक्रे / अर्जयांचक्रे / अर्जयाम्बभूवे / अर्जयांबभूवे / अर्जयामाहे
अर्जयाञ्चक्राते / अर्जयांचक्राते / अर्जयाम्बभूवाते / अर्जयांबभूवाते / अर्जयामासाते
अर्जयाञ्चक्रिरे / अर्जयांचक्रिरे / अर्जयाम्बभूविरे / अर्जयांबभूविरे / अर्जयामासिरे
मध्यम
अर्जयाञ्चकृषे / अर्जयांचकृषे / अर्जयाम्बभूविषे / अर्जयांबभूविषे / अर्जयामासिषे
अर्जयाञ्चक्राथे / अर्जयांचक्राथे / अर्जयाम्बभूवाथे / अर्जयांबभूवाथे / अर्जयामासाथे
अर्जयाञ्चकृढ्वे / अर्जयांचकृढ्वे / अर्जयाम्बभूविध्वे / अर्जयांबभूविध्वे / अर्जयाम्बभूविढ्वे / अर्जयांबभूविढ्वे / अर्जयामासिध्वे
उत्तम
अर्जयाञ्चक्रे / अर्जयांचक्रे / अर्जयाम्बभूवे / अर्जयांबभूवे / अर्जयामाहे
अर्जयाञ्चकृवहे / अर्जयांचकृवहे / अर्जयाम्बभूविवहे / अर्जयांबभूविवहे / अर्जयामासिवहे
अर्जयाञ्चकृमहे / अर्जयांचकृमहे / अर्जयाम्बभूविमहे / अर्जयांबभूविमहे / अर्जयामासिमहे
 


सनादि प्रत्ययाः

उपसर्गाः