ऋज् + णिच्+सन् धातुरूपाणि - ऋजँ गतिस्थानार्जनोपार्जनेषु - भ्वादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अर्जिजयिषाञ्चकार / अर्जिजयिषांचकार / अर्जिजयिषाम्बभूव / अर्जिजयिषांबभूव / अर्जिजयिषामास
अर्जिजयिषाञ्चक्रतुः / अर्जिजयिषांचक्रतुः / अर्जिजयिषाम्बभूवतुः / अर्जिजयिषांबभूवतुः / अर्जिजयिषामासतुः
अर्जिजयिषाञ्चक्रुः / अर्जिजयिषांचक्रुः / अर्जिजयिषाम्बभूवुः / अर्जिजयिषांबभूवुः / अर्जिजयिषामासुः
मध्यम
अर्जिजयिषाञ्चकर्थ / अर्जिजयिषांचकर्थ / अर्जिजयिषाम्बभूविथ / अर्जिजयिषांबभूविथ / अर्जिजयिषामासिथ
अर्जिजयिषाञ्चक्रथुः / अर्जिजयिषांचक्रथुः / अर्जिजयिषाम्बभूवथुः / अर्जिजयिषांबभूवथुः / अर्जिजयिषामासथुः
अर्जिजयिषाञ्चक्र / अर्जिजयिषांचक्र / अर्जिजयिषाम्बभूव / अर्जिजयिषांबभूव / अर्जिजयिषामास
उत्तम
अर्जिजयिषाञ्चकर / अर्जिजयिषांचकर / अर्जिजयिषाञ्चकार / अर्जिजयिषांचकार / अर्जिजयिषाम्बभूव / अर्जिजयिषांबभूव / अर्जिजयिषामास
अर्जिजयिषाञ्चकृव / अर्जिजयिषांचकृव / अर्जिजयिषाम्बभूविव / अर्जिजयिषांबभूविव / अर्जिजयिषामासिव
अर्जिजयिषाञ्चकृम / अर्जिजयिषांचकृम / अर्जिजयिषाम्बभूविम / अर्जिजयिषांबभूविम / अर्जिजयिषामासिम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अर्जिजयिषाञ्चक्रे / अर्जिजयिषांचक्रे / अर्जिजयिषाम्बभूव / अर्जिजयिषांबभूव / अर्जिजयिषामास
अर्जिजयिषाञ्चक्राते / अर्जिजयिषांचक्राते / अर्जिजयिषाम्बभूवतुः / अर्जिजयिषांबभूवतुः / अर्जिजयिषामासतुः
अर्जिजयिषाञ्चक्रिरे / अर्जिजयिषांचक्रिरे / अर्जिजयिषाम्बभूवुः / अर्जिजयिषांबभूवुः / अर्जिजयिषामासुः
मध्यम
अर्जिजयिषाञ्चकृषे / अर्जिजयिषांचकृषे / अर्जिजयिषाम्बभूविथ / अर्जिजयिषांबभूविथ / अर्जिजयिषामासिथ
अर्जिजयिषाञ्चक्राथे / अर्जिजयिषांचक्राथे / अर्जिजयिषाम्बभूवथुः / अर्जिजयिषांबभूवथुः / अर्जिजयिषामासथुः
अर्जिजयिषाञ्चकृढ्वे / अर्जिजयिषांचकृढ्वे / अर्जिजयिषाम्बभूव / अर्जिजयिषांबभूव / अर्जिजयिषामास
उत्तम
अर्जिजयिषाञ्चक्रे / अर्जिजयिषांचक्रे / अर्जिजयिषाम्बभूव / अर्जिजयिषांबभूव / अर्जिजयिषामास
अर्जिजयिषाञ्चकृवहे / अर्जिजयिषांचकृवहे / अर्जिजयिषाम्बभूविव / अर्जिजयिषांबभूविव / अर्जिजयिषामासिव
अर्जिजयिषाञ्चकृमहे / अर्जिजयिषांचकृमहे / अर्जिजयिषाम्बभूविम / अर्जिजयिषांबभूविम / अर्जिजयिषामासिम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अर्जिजयिषाञ्चक्रे / अर्जिजयिषांचक्रे / अर्जिजयिषाम्बभूवे / अर्जिजयिषांबभूवे / अर्जिजयिषामाहे
अर्जिजयिषाञ्चक्राते / अर्जिजयिषांचक्राते / अर्जिजयिषाम्बभूवाते / अर्जिजयिषांबभूवाते / अर्जिजयिषामासाते
अर्जिजयिषाञ्चक्रिरे / अर्जिजयिषांचक्रिरे / अर्जिजयिषाम्बभूविरे / अर्जिजयिषांबभूविरे / अर्जिजयिषामासिरे
मध्यम
अर्जिजयिषाञ्चकृषे / अर्जिजयिषांचकृषे / अर्जिजयिषाम्बभूविषे / अर्जिजयिषांबभूविषे / अर्जिजयिषामासिषे
अर्जिजयिषाञ्चक्राथे / अर्जिजयिषांचक्राथे / अर्जिजयिषाम्बभूवाथे / अर्जिजयिषांबभूवाथे / अर्जिजयिषामासाथे
अर्जिजयिषाञ्चकृढ्वे / अर्जिजयिषांचकृढ्वे / अर्जिजयिषाम्बभूविध्वे / अर्जिजयिषांबभूविध्वे / अर्जिजयिषाम्बभूविढ्वे / अर्जिजयिषांबभूविढ्वे / अर्जिजयिषामासिध्वे
उत्तम
अर्जिजयिषाञ्चक्रे / अर्जिजयिषांचक्रे / अर्जिजयिषाम्बभूवे / अर्जिजयिषांबभूवे / अर्जिजयिषामाहे
अर्जिजयिषाञ्चकृवहे / अर्जिजयिषांचकृवहे / अर्जिजयिषाम्बभूविवहे / अर्जिजयिषांबभूविवहे / अर्जिजयिषामासिवहे
अर्जिजयिषाञ्चकृमहे / अर्जिजयिषांचकृमहे / अर्जिजयिषाम्बभूविमहे / अर्जिजयिषांबभूविमहे / अर्जिजयिषामासिमहे
 


सनादि प्रत्ययाः

उपसर्गाः