उप + वा धातुरूपाणि - लिट् लकारः

वा गतिगन्धनयोः - अदादिः

 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
उपववौ
उपववतुः
उपववुः
मध्यम
उपवविथ / उपववाथ
उपववथुः
उपवव
उत्तम
उपववौ
उपवविव
उपवविम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
उपववे
उपववाते
उपवविरे
मध्यम
उपवविषे
उपववाथे
उपवविढ्वे / उपवविध्वे
उत्तम
उपववे
उपवविवहे
उपवविमहे
 


सनादि प्रत्ययाः

उपसर्गाः