आङ् + वा धातुरूपाणि - लिट् लकारः

वा गतिगन्धनयोः - अदादिः

 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
आववौ
आववतुः
आववुः
मध्यम
आवविथ / आववाथ
आववथुः
आवव
उत्तम
आववौ
आवविव
आवविम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
आववे
आववाते
आवविरे
मध्यम
आवविषे
आववाथे
आवविढ्वे / आवविध्वे
उत्तम
आववे
आवविवहे
आवविमहे
 


सनादि प्रत्ययाः

उपसर्गाः