उप + वस्क् धातुरूपाणि - वस्कँ गत्यर्थः - भ्वादिः - लट् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
उपवस्कते
उपवस्केते
उपवस्कन्ते
मध्यम
उपवस्कसे
उपवस्केथे
उपवस्कध्वे
उत्तम
उपवस्के
उपवस्कावहे
उपवस्कामहे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
उपवस्क्यते
उपवस्क्येते
उपवस्क्यन्ते
मध्यम
उपवस्क्यसे
उपवस्क्येथे
उपवस्क्यध्वे
उत्तम
उपवस्क्ये
उपवस्क्यावहे
उपवस्क्यामहे
 


सनादि प्रत्ययाः

उपसर्गाः