अव + वस्क् धातुरूपाणि - वस्कँ गत्यर्थः - भ्वादिः - लट् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अववस्कते
अववस्केते
अववस्कन्ते
मध्यम
अववस्कसे
अववस्केथे
अववस्कध्वे
उत्तम
अववस्के
अववस्कावहे
अववस्कामहे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अववस्क्यते
अववस्क्येते
अववस्क्यन्ते
मध्यम
अववस्क्यसे
अववस्क्येथे
अववस्क्यध्वे
उत्तम
अववस्क्ये
अववस्क्यावहे
अववस्क्यामहे
 


सनादि प्रत्ययाः

उपसर्गाः