उप + घघ् धातुरूपाणि - घघँ हसने - भ्वादिः - लृट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
उपघघिष्यति
उपघघिष्यतः
उपघघिष्यन्ति
मध्यम
उपघघिष्यसि
उपघघिष्यथः
उपघघिष्यथ
उत्तम
उपघघिष्यामि
उपघघिष्यावः
उपघघिष्यामः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
उपघघिष्यते
उपघघिष्येते
उपघघिष्यन्ते
मध्यम
उपघघिष्यसे
उपघघिष्येथे
उपघघिष्यध्वे
उत्तम
उपघघिष्ये
उपघघिष्यावहे
उपघघिष्यामहे
 


सनादि प्रत्ययाः

उपसर्गाः