अप + घघ् धातुरूपाणि - घघँ हसने - भ्वादिः - लृट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अपघघिष्यति
अपघघिष्यतः
अपघघिष्यन्ति
मध्यम
अपघघिष्यसि
अपघघिष्यथः
अपघघिष्यथ
उत्तम
अपघघिष्यामि
अपघघिष्यावः
अपघघिष्यामः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अपघघिष्यते
अपघघिष्येते
अपघघिष्यन्ते
मध्यम
अपघघिष्यसे
अपघघिष्येथे
अपघघिष्यध्वे
उत्तम
अपघघिष्ये
अपघघिष्यावहे
अपघघिष्यामहे
 


सनादि प्रत्ययाः

उपसर्गाः